Visarga Sandhih
विसर्गसन्धिः

Chapter

3

Skill Level

Intermediate

Language

Sanskrit explained in English

Overview

Welcome! This is the third section called Sanskrit Sandhih.

‘Visarga Sandhih’ is the third chapter in this series. This chapter explains the different types of Visarga Sandhih that are in the Sanskrit language.

विसर्गसन्धिः (visargasandhiḥ) is a type of सन्धिः in which a visarga and other letters are combined together. In this chapter, the format is going to be: the name of the subtype, it combination and result along with a few examples.

Learning this chapter will help you:

Who is the chapter for?

Visarga Sandhiḥ
विसर्गसन्धिः

As mentioned in the overview section of this chapter, विसर्गसन्धिः (visargasandhiḥ) is a type of सन्धिः in which a visarga and other letters are combined together.

Like other chapters in this series, the format is going to be: the name of the sandhiḥ subtype, its combination and result along with a few examples.

We will now look at the sub-types of Visarga Sandhih in detail.

सत्वसन्धिः (satvasandhiḥ):

विसर्गः + त् / थ् / स् = स्।

इतस्ततः – इतः + ततः = (इत + ः) + (त + तः) = इत + ( ः + त) + तः = इत + (स् + त) + तः = इत + स्त + तः = इतस्ततः।

विसर्गः + च् / छ् / श् = श्।

कश्चित् – कः + चित् = (क + ः) + (चि + त्) = क + ( ः + चि) + त् = क + (स् + ‌चि) + त् = क + (श् + चि) + त् = क + श्चि + त् = कश्चित्।

विसर्गः + ट् / ठ् / ष् = ष्।

श्रीधरष्षष्ठः – श्रीधरः + षष्ठः = (श्रीधर + ः) + (ष + ष्ठः) = श्रीधर + ( ः + ष) + ष्ठः = श्रीधर + (स् + ष) + ष्ठः = श्रीधर + (ष् + ष) + ष्ठः = श्रीधर + ष्ष + ष्ठः = श्रीधरष्षष्ठः।

Note: After the Sandhi is performed, sometimes another Sandhi can also be done. The other Sandhis which can happen are श्चुत्वसन्धिः (ścutvasandhiḥ) and ष्टुत्वसन्धिः (ṣṭutvasandhiḥ) which change the ‘स्’ into ‘श्’ and ‘ष्’ respectively, like in the second and third examples respectively.

उत्वसन्धिः (utvasandhiḥ):

[अ + विसर्गः] + (अ / मृदुव्यञ्जनानि) = उ।

केशवो धावति – केशवः धावति = (केशव + ः) + (धा + वति) = केशव + ( ः + धा) + वति = केशव + उ + धा + वति = केशवो + धावति।

कोऽपि – कः + अपि = (क + ः) + (अ + पि) = क + (ः  + अ) + पि = क + उ + अ + पि = को + अपि = कोऽपि।

Note: In the first example, after the विसर्गः had changed into ‘उ’, it joined with the word, ‘केशव’ and it became ‘केशवो’ as गुणसन्धिः had taken place.

Also, in the second example, ‘को’ and ‘अपि’ combine together and पूर्वरूपसन्धिः takes place to form ‘कोऽपि’.

रुत्वसन्धिः (rutvasandhiḥ):

[Any vowel except अ or आ + विसर्गः] + (स्वराः / मृदुव्यञ्जनानि) = र्।

मातुरिच्छा – मातुः + इच्छा = (मातु + ः) + (इ + च्छा) = मातु + (ः + इ) + च्छा = मातु + (र् + इ) + च्छा = मातु + रि + च्छा = मातुरिच्छा।

विसर्गः (At the end of an indeclinable) + (स्वराः / मृदुव्यञ्जनानि) = र्।

शनैरागच्छति – शनैः + आगच्छति = (शनै + ः) + (आ + गच्छति) = शनै + (ः + आ) + गच्छति = शनै + (र् + आ) + गच्छति = शनै + रा + गच्छति = शनैरागच्छति।

लोपसन्धिः (lopasandhiḥ):

[आ + ः] + (स्वराः / मृदुव्यञ्जनानि) = लोपः।

बाला आगच्छन्ति – बालाः आगच्छन्ति = (बाला + ः) + (आ + गच्छन्ति) = बाला + (ः + आ) + गच्छन्ति = बाला + (ः + आ) + गच्छन्ति = बाला + आ + गच्छन्ति = बाला आगच्छन्ति।

[अ + ः] + (Any vowel except ‘अ’) = लोपः

सूर्य उदेति – सूर्यः + उदेति = (सूर्य + ः) + (उ + देति) = सूर्य + (ः + उ) + देति = सूर्य + (ः + उ) + देति = सूर्य + उ + देति = सूर्य उदेति।

एषः / सः + (Any letter other than अ) = लोपः।

स आगच्छति – सः आगच्छति = (स + ः) + (आ + गच्छति) = स + (ः + आ) + गच्छति = स + (ः + आ) + गच्छति = स + आ + गच्छति = स आगच्छति।

You might also be interested in these sections

guest

0 Comments
Inline Feedbacks
View all comments