Vyanjana Sandhih
व्यञ्जनसन्धिः

Chapter

2

Skill Level

Intermediate

Language

Sanskrit explained in English

Overview

Welcome! This is the third section called Sanskrit Sandhih.

‘Vyanjana Sandhih’ is the second chapter in this series. This chapter explains the different types of Vyanjana Sandhih that are in the Sanskrit language.

व्यञ्जनसन्धिः (vyañjanasandhiḥ) is a kind of सन्धिः (sandhiḥ) where consonants are combined with consonants.

Learning this chapter will help you:

Who is the chapter for?

vyañjana sandhiḥ
व्यञ्जनसन्धिः

As mentioned in the overview section of this chapter, व्यञ्जनसन्धिः (vyañjanasandhiḥ) is a kind of सन्धिः (sandhiḥ) where consonants are combined with consonants.

Like other chapters in this series, the format is going to be: the name of the sandhiḥ subtype, its combination and result along with a few examples.

We will now look at the sub-types of Vyanjana Sandhih in detail.

श्चुत्वसन्धिः (ścutvasandhiḥ):

स् + (श् / चवर्गः) = श्।

शिशुश्शेते – शिशुः + शेते = शिशुस् + शेते = (शिशु + स्) + (शे + ते) = शिशु + (स् + शे) + ते = शिशु + (श् + शे) = शिशु + श्शे + ते = शिशुश्शेते।

तवर्गः + (श् / चवर्गः) = चवर्गः।

तच्च – तत् + च = (त + त्) + च = त + (त् + च) = त + (च् + च) = त + च्च = तच्च।

चवर्गः + तवर्गः = चवर्गः।

यज्ञः – यज् + नः = (य + ज्) + नः = य + (ज् + नः) = य + (ज् + ञः) = य + ज्ञः = यज्ञः।

ष्टुत्वसन्धिः (ṣṭutvasandhiḥ):

स् + (ष् / टवर्गः) = ष्।

केशवष्षष्ठः – केशवः + षष्ठः = केशवस् + षष्ठः = (केशव + स्) + (ष + ष्ठः) = केशव + (स् + ष) + ष्ठः = केशव + (ष् + ष) + ष्ठः = केशव + ष्ष + ष्ठः = केशवष्षष्ठः।

तवर्गः + टवर्गः = टवर्गः।

उड्डयनम् – उद् + डयनम् = (उ + द्) + (ड + यनम्) = उ + (द् + ड) + यनम् = उ + (ड् + ड) + यनम् = उ + ड्ड + यनम् = उड्डयनम्।

ष् + तवर्गः = टवर्गः।

इष्टः = इष् + तः = (इ + ष्) + तः = इ + (ष् + तः) = इ + (ष् + टः) = इ + ष्टः = इष्टः

टवर्गः + तवर्गः = टवर्गः।

षण्णवतिः – षण् + नवतिः = (ष + ण्) + (न + वतिः) = ष + (ण् + न) + वतिः = ष + (ण् + ण) + वतिः = ष + ण्ण + वतिः = षण्णवतिः।

जश्त्वसन्धिः (jaśtvasandhiḥ):

वर्गीयव्यञ्जनानि + स्वरः = The third letter of that consonant’s group.

जगदीशः – जगत् + ईशः = (जग + त्) + (ई + शः) = जग + (त् + ई) + शः = जग + (द् + ई) + शः) = जग + दी + शः = जगदीशः।

वर्गीयव्यञ्जनानि + मृदुव्यञ्जनानि = The third letter of that consonant’s group.

सद्गुणः – सत् + गुणः = (स + त्) + (गु + णः) = स + (त् + गु) + णः = स + (द् + गु) + णः = स + द्गु + णः = सद्गुणः।

चर्त्वसन्धिः (cartvasandhiḥ):

वर्गीयव्यञ्जनानि + कर्कशव्यञ्जनानि = The first letter of that consonant’s group.

अनुष्टुप्छन्दः – अनुष्टुभ् + छन्दः = (अनुष्टु + भ्) + (छ + न्दः) = अनुष्टु + (भ् + छ) + न्दः = अनुष्टु + (प् + छ) + न्दः = अनुष्टु + प्छ + न्दः = अनुष्टुप्छन्दः।

अनुनासिकसन्धिः (anunāsikasandhiḥ):

वर्गीयव्यञ्जनानि + अनुनासिकव्यञ्जनम् = The fifth letter of that consonant’s group.

जगन्नाथः – जगत् + नाथः = (जग + त्) + (ना + थः) = जग + (त् + ना) + थः = जग + (न् + ना) + थः = जग + न्ना + थः = जगन्नाथः।

अनुस्वारसन्धिः (anusvārasandhiḥ):

म् + व्यञ्जनानि = अनुस्वारः

जननीं नमामि – जननीम् नमामि = (जननी + म्) + (न + मामि) = जननी + (म् + न) + मामि = जननी + (ं + न) + मामि = जननीं नमामि।

परसवर्णसन्धिः (parasavarṇasandhiḥ):

अनुस्वारः / म् + वर्गीयव्यञ्जनानि = The fifth letter of that consonant’s group.

सङ्ख्या – सं / सम् + ख्या = (स + म्) + ख्या = स + (म् + ख्या) = स + (ङ् + ख्या) = स + ङ्ख्या = सङ्ख्या।

पूर्वसवर्णसन्धिः (pūrvasavarṇasandhiḥ):

(ग् / ज् / ड् / द् / ब्) + ह = (घ् / झ् / ढ् / ध् / भ्)।

तद्धि – तद् + हि = (त + द्) + हि = त + (द् + हि) = त + (द् + धि) = त + द्धि = तद्धि।

ङमुडागमसन्धिः (ṅamuḍāgamasandhiḥ):

[ह्रस्वस्वरः + (ङ् / ण् / न्)] + स्वराः = (ङ् / ण् / न्) * 2

लिखन्नस्ति – लिखन् + अस्ति = (लिख + न्) + (अ + स्ति) = लिख + (न् + अ) + स्ति = लिख + न्न + स्ति = लिखन्नस्ति।

छत्वसन्धिः (chatvasandhiḥ):

[वर्गीयव्यञ्जनम् (The first letter of its group)] + श् = छ्।

वाक्‌छस्त्रम् – वाक् + शस्त्रम् = (वा + क्) + (श + स्त्रम्) = वा + (क् + श) + स्त्रम् = वा + (क् + छ) + स्त्रम् = वा + क्‌छ + स्त्रम् = वाक्‌छस्त्रम्।

You might also be interested in these sections

guest

0 Comments
Inline Feedbacks
View all comments