Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube

108 names of Dattatreya

Learn the 108 names of Bhagwan Dattatreya

Bhagwan Dattatreya is the son of Maharishi Atri and Mata Anasuya. His divinity is equal to the gods of the holy trinity of Sanatan Dharma. People who chant Bhagwan Dattatreya's 108 names get his blessings with name, fame and wealth.

Transliteration is also given for better reading and understanding.

108 names of Dattatreya in Sanskrit

श्रीदत्तात्रेय-अष्टोत्तरशत-नामावलिः।
śrīdattātreya-aṣṭottaraśata-nāmāvaliḥ।
भगवान दत्तात्रेय के १०८ नाम
108 names of Bhagwan Dattatreya

1

ॐ श्रीदत्ताय नमः।

oṃ śrīdattāya namaḥ।

Shridatta

2

ॐ देवदत्ताय नमः।

oṃ devadattāya namaḥ।

Devadatta

3

ॐ ब्रह्मदत्ताय नमः।

oṃ brahmadattāya namaḥ।

Brahmadatta

4

ॐ विष्णुदत्ताय नमः।

oṃ viṣṇudattāya namaḥ।

Vishnudatta

5

ॐ शिवदत्ताय नमः।

oṃ śivadattāya namaḥ।

Shivadatta

6

ॐ अत्रिदत्ताय नमः।

oṃ atridattāya namaḥ।

Atridatta

7

ॐ आत्रेयाय नमः।

oṃ ātreyāya namaḥ।

Aatreya

8

ॐ अत्रिवरदाय नमः।

oṃ atrivaradāya namaḥ।

Atrivarada

9

ॐ अनसूयाय नमः।

oṃ anasūyāya namaḥ।

Anasuya

10

ॐ अनसूयासूनवे नमः।

oṃ anasūyāsūnave namaḥ।

Anasuyasunu

11

ॐ अवधूताय नमः।

oṃ avadhūtāya namaḥ।

Avadhuta

12

ॐ धर्माय नमः।

oṃ dharmāya namaḥ।

Dharma

13

ॐ धर्मपरायणाय नमः।

oṃ dharmaparāyaṇāya namaḥ।

Dharmaparayana

14

ॐ धर्मपतये नमः।

oṃ dharmapataye namaḥ।

Dharmapati

15

ॐ सिद्धाय नमः।

oṃ siddhāya namaḥ।

Siddha

16

ॐ सिद्धिदाय नमः।

oṃ siddhidāya namaḥ।

Siddhida

17

ॐ सिद्धिपतये नमः।

oṃ siddhipataye namaḥ।

Siddhipati

18

ॐ सिद्धसेविताय नमः।
oṃ siddhasevitāya namaḥ।

Siddhasevita

19

ॐ गुरवे नमः।

oṃ gurave namaḥ।

Guru

20

ॐ गुरुगम्याय नमः।

oṃ gurugamyāya namaḥ।

Grurugamya

21

ॐ गुरोर्गुरुतराय नमः।

oṃ gurorgurutarāya namaḥ।

Gurorgurutara

22

ॐ गरिष्ठाय नमः।

oṃ gariṣṭhāya namaḥ।

Garishtha

23

ॐ वरिष्ठाय नमः।

oṃ variṣṭhāya namaḥ।

Varishtha

24

ॐ महिष्ठाय नमः।

oṃ mahiṣṭhāya namaḥ।

Mahishstha

25

ॐ महात्मने नमः।

oṃ mahātmane namaḥ।

Mahatman

26

ॐ योगाय नमः।

oṃ yogāya namaḥ।

Yoga

27

ॐ योगगम्याय नमः।

oṃ yogagamyāya namaḥ।

Yogagamya

28

ॐ योगादेशकराय नमः।

oṃ yogādeśakarāya namaḥ।

Yogadeshakara

29

ॐ योगरतये नमः।

oṃ yogarataye namaḥ।

Yogarati

30

ॐ योगीशाय नमः।

oṃ yogīśāya namaḥ।

Yogisha

31

ॐ योगाधीशाय नमः।

oṃ yogādhīśāya namaḥ।

Yogadhisha

32

ॐ योगपरायणाय नमः।

oṃ yogaparāyaṇāya namaḥ।

Yogaparayana

33

ॐ योगिध्येयाङ्घ्रिपङ्कजाय नमः।

oṃ yogidhyeyāṅghripaṅkajāya namaḥ।

Yogidhyeyanghripankaja

34

ॐ दिगम्बराय नमः।

oṃ digambarāya namaḥ।

Digambara

35

ॐ दिव्याम्बराय नमः।

oṃ divyāmbarāya namaḥ।

Divyamabara

36

ॐ पीताम्बराय नमः।
oṃ pītāmbarāya namaḥ।
Pitambara

37

ॐ श्वेताम्बराय नमः।

oṃ śvetāmbarāya namaḥ।

Shwetambara

38

ॐ चित्राम्बराय नमः।

oṃ citrāmbarāya namaḥ।

Chitrambara

39

ॐ बालाय नमः।

oṃ bālāya namaḥ।

Bala

40

ॐ बालवीर्याय नमः।

oṃ bālavīryāya namaḥ।

Balavirya

41

ॐ कुमाराय नमः।

oṃ kumārāya namaḥ।

Kumara

42

ॐ किशोराय नमः।

oṃ kiśorāya namaḥ।

Kishora

43

ॐ कन्दर्पमोहनाय नमः।

oṃ kandarpamohanāya namaḥ।

Kandarpamohana

44

ॐ अर्धाङ्गालिङ्गिताङ्गनाय नमः।

oṃ ardhāṅgāliṅgitāṅganāya namaḥ।

Ardhangalingitangana

45

ॐ सुरागाय नमः।

oṃ surāgāya namaḥ।

Suraga

46

ॐ विरागाय नमः।

oṃ virāgāya namaḥ।

Viraga

47

ॐ वीतरागाय नमः।

oṃ vītarāgāya namaḥ।

Vitaraga

48

ॐ अमृतवर्षिणे नमः।

oṃ amṛtavarṣiṇe namaḥ।

Amritavarshin

49

ॐ उग्राय नमः।

oṃ ugrāya namaḥ।

Ugra

50

ॐ अनुग्ररूपाय नमः।

oṃ anugrarūpāya namaḥ।

Anugrarupa

51

ॐ स्थविराय नमः।

oṃ sthavirāya namaḥ।

Sthavira

52

ॐ स्थवीयसे नमः।

oṃ sthavīyase namaḥ।

Sthaviyas

53

ॐ शान्ताय नमः।
oṃ śāntāya namaḥ।

Shanta

54

ॐ अघोराय नमः।

oṃ aghorāya namaḥ।

Aghora

55

ॐ गूढाय नमः।

oṃ gūḍhāya namaḥ।

Gudha

56

ॐ ऊर्ध्वरेतसे नमः।

oṃ ūrdhvaretase namaḥ।

Urdhwaretas

57

ॐ एकवक्त्राय नमः।

oṃ ekavaktrāya namaḥ।

Ekavaktra

58

ॐ अनेकवक्त्राय नमः।

oṃ anekavaktrāya namaḥ।

Anekavaktra

59

ॐ द्विनेत्राय नमः।

oṃ dvinetrāya namaḥ।

Dvinetra

60

ॐ त्रिनेत्राय नमः।

oṃ trinetrāya namaḥ।

Trinetra

61

ॐ द्विभुजाय नमः।

oṃ dvibhujāya namaḥ।

Dvibhuja

62

ॐ षड्भुजाय नमः।

oṃ ṣaḍbhujāya namaḥ।

Shadbhuja

63

ॐ अक्षमालिने नमः।

oṃ akṣamāline namaḥ।

Akshamalin

64

ॐ कमण्डलुधारिणे नमः।

oṃ kamaṇḍaludhāriṇe namaḥ।

Kamandaludharin

65

ॐ शूलिने नमः।

oṃ śūline namaḥ।

Shulin

66

ॐ डमरुधारिणे नमः।

oṃ ḍamarudhāriṇe namaḥ।

Damarudharin

67

ॐ शङ्खिने नमः।

oṃ śaṅkhine namaḥ।

Shankhin

68

ॐ गदिने नमः।

oṃ gadine namaḥ।

Gadin

69

ॐ मुनये नमः।

oṃ munaye namaḥ।

Muni

70

ॐ मौलिने नमः।

oṃ mauline namaḥ।

Maulin

71

ॐ विरूपाय नमः।

oṃ virūpāya namaḥ।

Virupa

72

ॐ स्वरूपाय नमः।

oṃ svarūpāya namaḥ।

Svarupa

73

ॐ सहस्रशिरसे नमः।

oṃ sahasraśirase namaḥ।

Sahasrashiras

74

ॐ सहस्राक्षाय नमः।

oṃ sahasrākṣāya namaḥ।

Sahasraksha

75

ॐ सहस्रबाहवे नमः।

oṃ sahasrabāhave namaḥ।

Sahasrabahu

76

ॐ सहस्रायुधाय नमः।

oṃ sahasrāyudhāya namaḥ।

Sahasrayudha

77

ॐ सहस्रपादाय नमः।

oṃ sahasrapādāya namaḥ।

Sahasrapada

78

ॐ सहस्रपद्मार्चिताय नमः।

oṃ sahasrapadmārcitāya namaḥ।

Sahasrapadmarchita

79

ॐ पद्महस्ताय नमः।

oṃ padmahastāya namaḥ।

Padmahasta

80

ॐ पद्मपादाय नमः।

oṃ padmapādāya namaḥ।

Padmapada

81

ॐ पद्मनाभाय नमः।

oṃ padmanābhāya namaḥ।

Padmanabha

82

ॐ पद्ममालिने नमः।

oṃ padmamāline namaḥ।

Padmamalin

83

ॐ पद्मगर्भारुणाक्षाय नमः।

oṃ padmagarbhāruṇākṣāya namaḥ।

Padmagarbharunaksha

84

ॐ पद्मकिञ्जल्कवर्चसे नमः।

oṃ padmakiñjalkavarcase namaḥ।

Padmakinjalkavarchas

85

ॐ ज्ञानिने नमः।

oṃ jñānine namaḥ।

Jnanin

86

ॐ ज्ञानगम्याय नमः।

oṃ jñānagamyāya namaḥ।

Jnanagamya

87

ॐ ज्ञानविज्ञानमूर्तये नमः।

oṃ jñānavijñānamūrtaye namaḥ।

Jnanavijnanamurti

88

ॐ ध्यानिने नमः।

oṃ dhyānine namaḥ।

Dhyanin

89

ॐ ध्याननिष्ठाय नमः।

oṃ dhyānaniṣṭhāya namaḥ।

Dhyananistha

90

ॐ ध्यानस्तिमितमूर्तये नमः

oṃ dhyānastimitamūrtaye namaḥ

Dhyanastimitamurti

91

ॐ धूलिधूसरिताङ्गाय नमः।

oṃ dhūlidhūsaritāṅgāya namaḥ।

Dhulidhusaritanga

92

ॐ चन्दनलिप्तमूर्तये नमः।

oṃ candanaliptamūrtaye namaḥ।

Chandanaliptamurti

93

ॐ भस्मोद्धूलितदेहाय नमः।

oṃ bhasmoddhūlitadehāya namaḥ।

Bhasmoddhulitadeha

94

ॐ दिव्यगन्धानुलेपिने नमः।

oṃ divyagandhānulepine namaḥ।

Divyagandhanulepin

95

ॐ प्रसन्नाय नमः।

oṃ prasannāya namaḥ।

Prasanna

96

ॐ प्रमत्ताय नमः।

oṃ pramattāya namaḥ।

Pramatta

97

ॐ प्रकृष्टार्थप्रदाय नमः।

oṃ prakṛṣṭārthapradāya namaḥ।

Prakrishtarthaprada

98

ॐ अष्टैश्वर्यप्रदाय नमः।

oṃ aṣṭaiśvaryapradāya namaḥ।

Asthaishwaryaprada

99

ॐ वरदाय नमः।

oṃ varadāya namaḥ।

Varada

100

ॐ वरीयसे नमः।

oṃ varīyase namaḥ।

Variyas

101

ॐ ब्रह्मणे नमः।

oṃ brahmaṇe namaḥ।

Brahman

102

ॐ ब्रह्मरूपाय नमः।

oṃ brahmarūpāya namaḥ।

Brahmarupa

103

ॐ विष्णवे नमः।

oṃ viṣṇave namaḥ।

Vishnu

104

ॐ विश्वरूपिणे नमः।

oṃ viśvarūpiṇe namaḥ।

Vishwarupin

105

ॐ शङ्कराय नमः।

oṃ śaṅkarāya namaḥ।

Shankara

106

ॐ आत्मने नमः।

oṃ ātmane namaḥ।

Atman

107

ॐ अन्तरात्मने नमः।

oṃ antarātmane namaḥ।

Antaratman

108

ॐ परमात्मने नमः।

oṃ paramātmane namaḥ।

Paramatman

Sanskrit Chants

  • 108 names of Bhagwan Vishnu

    108 names of Bhagwan Vishnu

    Learn about the 108 names of Bhagwan Vishnu in …
  • 108 names of Bhagwan Shiv

    108 names of Bhagwan Shiv

    Learn about the 108 names of Bhagwan Shiva in …
  • Shri Vishnu Sahastra Namavali

    Shri Vishnu Sahastra Namavali

    Shri Vishnu Sahastra Namavali श्री विष्णु सहस्त्र नामावलिः (śrī …
  • Shri Ganesh Sahastra Namavali

    Shri Ganesh Sahastra Namavali

    Shri Ganesh Sahastra Namavali श्री गणेशसहस्त्रनामावलिः (śrī gaṇeśasahastranāmāvaliḥ) means …

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants