Dialogue Writing - Basic
Among the various ways in which people learn Sanskrit, a popular way is dialogue writing. Here learners read a conversation between two or more people.
Through this study process, learners improve on their vocabulary, sentence formation skills and general composition techniques.
In this section, one can find many dialogue writing topics which have multiple dialogues. Dialogue writing is called as सम्भाषणलेखनम् (sambhāṣaṇalekhanam) in Sanskrit and is useful for Sanskrit learners.
Basic Dialogue Writing on Marketplace in Sanskrit with translation in English and Hindi | बाजार पर मूल संवाद लेखन | क्रयविक्रयस्थानम् इति विषये सम्भाषणलेखनम्

तृणं खादति केदारे जलं पिबति पल्वले
Learn about the famous subhashita तृणं खादति केदारे जलं …
नाभिषेको न संस्कारः सिंहस्य क्रियते वने
Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य …
विना शीलेन वनिता वाग्मिता विद्यया विना
Learn about the famous subhashita विना शीलेन वनिता वाग्मिता …
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति
Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां …
दाने तपसि शौर्ये च विज्ञाने विनये नये
Learn about the famous subhashita दाने तपसि शौर्ये च …
व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम्
Learn about the famous subhashita व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं …
आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला
Learn about the famous subhashita आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला …
पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कूण्डे नवं पयः
Learn about the famous subhashita पिण्डे पिण्डे मतिर्भिन्ना कुण्डे …
माता शत्रुः पिता वैरी येन बालो न पाठितः
Learn about the famous subhashita माता शत्रुः पिता वैरी …
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः
Learn about the famous subhashita उद्यमेन हि सिध्यन्ति कार्याणि …
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः
Learn about the famous subhashita प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः …
पुस्तके पठितः पाठः जीवने नैव साधितः
Learn about the famous subhashita पुस्तके पठितः पाठः जीवने …
वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम्
Learn about the famous subhashita वृथा वृष्टिः समुद्रेषु वृथा …
गच्छन् पिपीलिको याति योजनानां शतान्यपि
Learn about the famous subhashita गच्छन् पिपीलिको याति योजनानां …
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः
Learn about the famous subhashita परोपकाराय फलन्ति वृक्षाः परोपकाराय …
शतेषु जायते शूरः सहस्त्रेषु च पण्डितः
Learn about the famous subhashita शतेषु जायते शूरः सहस्त्रेषु …
अधमाः धनम् इच्छन्ति धनमानं च मध्यमाः
Learn about the famous subhashita अधमाः धनम् इच्छन्ति धनमानं …
प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम्
Learn about the famous subhashita प्रथमे नार्जिता विद्या द्वितीये …

तृणं खादति केदारे जलं पिबति पल्वले

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

विना शीलेन वनिता वाग्मिता विद्यया विना

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

दाने तपसि शौर्ये च विज्ञाने विनये नये

व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम्

आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला

पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कूण्डे नवं पयः

माता शत्रुः पिता वैरी येन बालो न पाठितः

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः

पुस्तके पठितः पाठः जीवने नैव साधितः

वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम्

गच्छन् पिपीलिको याति योजनानां शतान्यपि

परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः

शतेषु जायते शूरः सहस्त्रेषु च पण्डितः

अधमाः धनम् इच्छन्ति धनमानं च मध्यमाः

प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम्
Other Interesting topics
Apart from the short Sanskrit essays listed in this section, you can also read Sanskrit Axioms, Sanskrit Proverbs, Sanskrit Vocabulary etc. from the links below:
