Basic Dialogue Writing on Family in Sanskrit
This post is "Basic Dialogue Writing on Family in Sanskrit" i.e. "परिवारः" इति विषये सम्भाषणलेखनम्
This dialogue writing post can be referenced by school students and Sanskrit learners.
Transliteration, meaning in English and Hindi translation are given for better understanding.

"परिवारः" इति विषये सम्भाषणलेखनम्
रामः गीता च अग्रजः अनुजा च स्तः। तयोः परीक्षाः समाप्ताः भविष्यन्ति। तौ द्वौ ग्रीष्म-ऋतोः अवकाशानां विषये चर्चयतः।
रामः – गीते! आवयोः परिक्षाः द्विदिनाभ्याम् अनन्तरं समाप्ताः भविष्यन्ति।
गीता – आम्। अहम् आनन्दामि।
रामः – त्वम् अवकाशेषु किं करिष्यसि?
गीता – अहं तस्य विषये न अचिन्तयम्। त्वं किं करिष्यसि?
रामः – अहं मम मित्रैः सह क्रीडिष्यामि।
गीता – अहं जननीं कथयिष्यामि, “भवती मह्यं क्रीडनकानि क्रीणातु।” इति।
रामः – त्वं कानि क्रीडनकानि इच्छसि?
गीता – अहं पाञ्चालिकाः इच्छामि।
रामः – अहं मित्रैः सह क्रीडितुम् एकं पादकन्दुकम् इच्छामि।
अस्य विषये द्वौ मातापितृभ्यां सह चर्चयतः।
***
गीता जनन्या सह चर्चयति।
गीता – जननि, द्विदिनाभ्याम् अनन्तरम् अवकाशानां प्रारम्भः भविष्यति।
माता – तर्हि तस्य विषये किम्?
गीता – अहं नूतनानि क्रीडनकानि इच्छामि।
माता – कानि क्रीडनकानि इच्छसि?
गीता – अहं द्वे पाञ्चालिके इच्छामि। एकां रक्तवर्णपाञ्चालिकां तथा च अन्यां नीलवर्णपाञ्चालिकाम् इच्छामि।
माता – परीक्षाभ्यः अनन्तरं वयं पाञ्चालिके क्रेष्यामः।
गीता – अहं पाञ्चलिकाभ्यां सखीभिः सह खेलिष्यामि।
माता – सम्यक्। यूयं सर्वाः एकत्र एव खेलत।
गीता – आं जननि। धन्यवादः।
***
रामः तस्य जनकेन सह चर्चयति।
रामः – जनक। अवकाशानां प्रारम्भः द्विदिनाभ्याम् अनन्तरं भविष्यति।
पिता – आम्, अहं जानामि। तर्हि तस्य विषये किम्?
रामः – अहं मित्रैः सह क्रीडितुम् एकं पादकन्दुकम् इच्छामि।
पिता – यूयं क्रिकेटक्रीडां न क्रीडिष्यथ वा?
रामः – आं, वयं क्रिकेटक्रीडाम् अपि क्रीडिष्यामः। वयं पादकन्दुकक्रीडाम् अपि क्रीडितुम् इच्छामः, परं पादकन्दुकम् एव नास्ति।
पिता – अस्तु। वयं परीक्षाभ्यः अनन्तरं पादकन्दुकं क्रेष्यामः।
रामः – धन्यवादः जनक।
रामस्य गीतायाः च परीक्षाभ्यः अनन्तरं सम्पूर्णपरिवारः क्रीडनकानि क्रेतुं क्रयविक्रयस्थानं गच्छति। परिवारः पाञ्चालिके पादकन्दुकं च तत्र क्रीणाति। रामः गीता च आनन्दतः।
"parivāraḥ" iti viṣaye sambhāṣaṇalekhanam
rāmaḥ gītā ca agrajaḥ anujā ca staḥ। tayoḥ parīkṣāḥ samāptāḥ bhaviṣyanti। tau dvau grīṣma-ṛtoḥ avakāśānāṃ viṣaye carcayataḥ।
rāmaḥ – gīte! āvayoḥ parikṣāḥ dvidinābhyām anantaraṃ samāptāḥ bhaviṣyanti।
gītā – ām। aham ānandāmi।
rāmaḥ – tvam avakāśeṣu kiṃ kariṣyasi?
gītā – ahaṃ tasya viṣaye na acintayam। tvaṃ kiṃ kariṣyasi?
rāmaḥ – ahaṃ mama mitraiḥ saha krīḍiṣyāmi।
gītā – ahaṃ jananīṃ kathayiṣyāmi, “bhavatī mahyaṃ krīḍanakāni krīṇātu।” iti।
rāmaḥ – tvaṃ kāni krīḍanakāni icchasi?
gītā – ahaṃ pāñcālikāḥ icchāmi।
rāmaḥ – ahaṃ mitraiḥ saha krīḍitum ekaṃ pādakandukam icchāmi।
asya viṣaye dvau mātāpitṛbhyāṃ saha carcayataḥ।
***
gītā jananyā saha carcayati।
gītā – janani, dvidinābhyām anantaram avakāśānāṃ prārambhaḥ bhaviṣyati।
mātā – tarhi tasya viṣaye kim?
gītā – ahaṃ nūtanāni krīḍanakāni icchāmi।
mātā – kāni krīḍanakāni icchasi?
gītā – ahaṃ dve pāñcālike icchāmi। ekāṃ raktavarṇapāñcālikāṃ tathā ca anyāṃ nīlavarṇapāñcālikām icchāmi।
mātā – parīkṣābhyaḥ anantaraṃ vayaṃ pāñcālike kreṣyāmaḥ।
gītā – ahaṃ pāñcalikābhyāṃ sakhībhiḥ saha kheliṣyāmi।
mātā – samyak। yūyaṃ sarvāḥ ekatra eva khelata।
gītā – āṃ janani। dhanyavādaḥ।
***
rāmaḥ tasya janakena saha carcayati।
rāmaḥ – janaka। avakāśānāṃ prārambhaḥ dvidinābhyām anantaraṃ bhaviṣyati।
pitā – ām, ahaṃ jānāmi। tarhi tasya viṣaye kim?
rāmaḥ – ahaṃ mitraiḥ saha krīḍitum ekaṃ pādakandukam icchāmi।
pitā – yūyaṃ krikeṭakrīḍāṃ na krīḍiṣyatha vā?
rāmaḥ – āṃ, vayaṃ krikeṭakrīḍām api krīḍiṣyāmaḥ। vayaṃ pādakandukakrīḍām api krīḍitum icchāmaḥ, paraṃ pādakandukam eva nāsti।
pitā – astu। vayaṃ parīkṣābhyaḥ anantaraṃ pādakandukaṃ kreṣyāmaḥ।
rāmaḥ – dhanyavādaḥ janaka।
rāmasya gītāyāḥ ca parīkṣābhyaḥ anantaraṃ sampūrṇaparivāraḥ krīḍanakāni kretuṃ krayavikrayasthānaṃ gacchati। parivāraḥ pāñcālike pādakandukaṃ ca tatra krīṇāti। rāmaḥ gītā ca ānandataḥ।
Basic Dialogue Writing on Family
Ram and Geeta are brother and sister. Their exams will be over soon. They are discussing their summer vacations.
Ram – Geeta, our exams will get over soon.
Geeta – Yes, I am happy.
Ram – What are you going to do in the vacations?
Geeta – I have not thought about it yet. What are you planning to do?
Ram – I am planning to play with my friends.
Geeta – I will ask mother to buy some toys for me.
Ram – Which toys do you want?
Geeta – I want dolls.
Ram – I want a football to play with my friends.
Both of them go to their parents to discuss this.
***
Geeta is talking to her mother.
Geeta – Mother, my vacation will start in two days.
Mother – So what about it?
Geeta – I want some new toys.
Mother – Which toys?
Geeta – I want dolls. One red and another blue.
Mother – We will buy them after your exams.
Geeta – I will play with my friends with those dolls.
Mother – Good. All of you play together.
Geeta – Yes mother, thank you.
***
Ram is talking with his father.
Ram – Father, my vacation will start in two days.
Father – Yes, I know. So what about it?
Ram – I want a football to play with my friends.
Father – Are you not going to play cricket?
Ram – Yes, father. We will play that too. We also want to play football, but we do not have one.
Father – Ok, we will buy it after your exams.
Ram – Thank you, father.
After Ram and Geeta’s exams, their family goes to the market to buy toys. They buy dolls and a football. Ram and Geeta are very happy.
परिवार पर मूल संवाद लेखन
राम और गीता भाई-बहन हैं। उनकी परीक्षाएँ समाप्त होने वाली हैं। वे दोनों गर्मी की छुट्टियों के बारे में बातें कर रहे हैं।
राम – गीता, हमारी परीक्षाएँ दो दिन के बाद समाप्त होने वाली हैं।
गीता – हाँ, मैं बहुत खुश हूँ।
राम – तुम छुट्टियों में क्या करने वाली हो?
गीता – मैंने उसके बारे में सोचा नहीं है। तुम क्या करना चाहते हो?
राम – मैं मित्रों के साथ खेलने वाला हूँ।
गीता – मैं माँ को कहने वाली हूँ, “माँ, मुझे खिलौने खरीदने हैं।”
राम – तुम्हें कौन से खिलौने खरीदने हैं?
गीता – मुझे गुड़ियाँ चाहिए।
राम – मुझे मित्रों के साथ खेलने के लिए फुटबॉल चाहिए।
दोनों यह सब बताने के लिए माँ-पिताजी के पास जाते हैं।
***
गीता माँ के साथ बातें कर रही है।
गीता – माँ, दो दिनों के बाद मेरी छुट्टीयाँ शुरु होने वाली हैं।
माँ – उसके बारे में क्या?
गीता – मुझे नए खिलौने चाहिए।
माँ – कौनसे खिलौने चाहिए?
गीता – मुझे दो गुड़ियाँ चाहिए। एक लाल रंग की और एक नीले रंग की।
माँ – तुम्हारी परीक्षा के बाद हम गुड़ियाँ खरीदेंगे।
गीता – मैं मेरी सहेलियों के साथ गुड़ियाँ को लेकर खेलूँगी।
माँ – अच्छा है। तुम सभी एक साथ ही खेलो।
गीता – हाँ माँ। धन्यवाद।
***
राम उसके पिताजी के साथ बात कर रहा है।
राम – पिताजी, दो दिनों के बाद छुट्टियाँ शुरु होने वाली हैं।
पिताजी – हाँ, मुझे पता है। उसके बारे में क्या?
राम – मुझे मित्रों के साथ खेलने के लिए एक फुटबॉल चाहिए।
पिताजी – तुम क्रिकेट नहीं खेलने वाले क्या?
राम – हाँ, हम क्रिकेट भी खेलने वाले हैं। हमें फुटबॉल भी खेलना है। परंतु हमारे पास फुटबॉल नहीं है।
पिताजी – ठीक है। हम परीक्षाओं के बाद फुटबॉल खरीदने जाएँगे।
राम – धन्यवाद, पिताजी।
राम और गीता की परीक्षा समाप्त होने के बाद पूरा परिवार खिलौने खरीदने के लिए मार्केट जाता है। परिवार गुड़ियाँ और फुटबॉल खरीदता है। राम और गीता खुश होते हैं।

Importance of Sports

Television

Nutritious Diet

Crow

Computer

Books My Friend

Mahatma Gandhi

Lokmanya Tilak

Deer

Himalayas

Eagle

Snake

Dog

Importance of Knowledge

Makar Sankranti

Cuckoo

Swan

Indian National Flag

Importance of Cleanliness

Importance of Exercise

Christmas

Parrot

Importance of Water

Shiva

Summer Season

Rainy Season

My Home

Dussehra

River

My favourite Teacher

Farmer

My Village

Horse

Indian Independence Day

Raksha Bandhan

International Yoga Day
Importance of Sports
Television
Nutritious Diet
Crow
Computer
Books My Friend
Mahatma Gandhi
Lokmanya Tilak
Deer
Himalayas
Eagle
Snake
Dog
Importance of Knowledge
Makar Sankranti
Cuckoo
Swan
Indian National Flag
Importance of Cleanliness
Importance of Exercise
Christmas
Parrot
Importance of Water
Shiva
Summer Season
Rainy Season
My Home
Dussehra
River
My favourite Teacher
Farmer
My Village
Horse
Indian Independence Day
Raksha Bandhan
International Yoga Day
Other Interesting Sections

Axioms
Learn about Sanskrit Axioms which is a statement or proposition which is regarded as being established, accepted, or self-evidently true.

Proverbs
Learn about Sanskrit Proverbs which are a short, well-known saying, stating a general truth or piece of advice.

Shlokas
Learn about Shloka or shlokas in Sanskrit which consists of four padas of 8 syllables each, or of two half-verses of 16 syllables each.