Sanskrit alphabet - वर्णमाला (Varṇamālā)
The वर्णमाला (Varṇamālā) contains all the letters of Sanskrit alphabet in a systematic way. It is quite similar to the Māheśvarī-Sūtrāṇi.
Varṇamālā is divided into two parts – स्वराः (Svarāḥ) / Vowels and व्यञ्जनानि (Vyañjanāni) / Consonants.

There are three types of vowels:
ह्रस्व-स्वराः (hrasva-svarāḥ) / Short vowels
दीर्घ-स्वराः (Dīrgha-Svarāḥ) / Long vowels and
संयुक्त-स्वराः (Saṃyukta-Svarāḥ) / Compound Vowels
ह्रस्व-स्वराः (hrasva-svarāḥ) / Short vowels –
These are the vowels from which all other vowels are made. They are five in number and are as given below.
अ | इ | उ | ऋ | ऌ |
a | i | u | ṛ | Ḷ |
The first four i.e. अ, इ, उ, ऋ are used frequently and ऌ is used rarely.
दीर्घ-स्वराः (Dīrgha-Svarāḥ) / Long vowels –
These are four in number. The sounds of दीर्घ-स्वराः (Dīrgha-Svarāḥ) are pronounced twice as long as that of ह्रस्व-स्वराः (hrasva-svarāḥ).
आ | ई | ऊ | ॠ |
ā | ī | ū | ṝ |
संयुक्त-स्वराः (Saṃyukta-Svarāḥ) / Compound Vowels –
These are formed by combining the ह्रस्व-स्वराः (hrasva-svarāḥ) and the दीर्घ-स्वराः (Dīrgha-Svarāḥ). They are four in number.
ए | ऐ | ओ | औ |
e | ai | o | au |
The sound of the letter ऐ (ai) is pronounced twice as long as that of the letter ए (e). The sound of the letter औ (Au) is pronounced twice as long as that of the letter ओ (O).
व्यञ्जनानि / Consonants :- These are of two types, वर्गीय-व्यञ्जनानि / Grouped Consonants and अवर्गीय-व्यञ्जनानि / Un-grouped Consonants
वर्गीय-व्यञ्जनानि / Grouped Consonants – These are classified into Group, Types of Consonants, and according to place of pronunciation.
वर्गः (Group) | क-वर्गः (Ka-Group) |
व्यञ्जनानि (Consonants) | कण्ठीय-व्यञ्जनानि (Gutturals) |
कठोर-व्यञ्जनानि (Hard Consonants) |
क् |
ख् | |
मृदु-व्यञ्जनानि (Soft Consonants) |
ग् |
घ् | |
अनुनासिक-व्यञ्जनानि (Nasal Consonant) |
ङ् |
वर्गः (Group) | च-वर्गः (Ca-Group) |
व्यञ्जनानि (Consonants) | तालव्य-व्यञ्जनानि (Palatals) |
कठोर-व्यञ्जनानि (Hard Consonants) |
च् |
छ् | |
मृदु-व्यञ्जनानि (Soft Consonants) |
ज् |
झ् | |
अनुनासिक-व्यञ्जनानि (Nasal Consonants) |
ञ् |
वर्गः (Group) | ट-वर्गः (Ṭa-Group) |
व्यञ्जनानि (Consonants) | मुर्धन्य-व्यञ्जनानि (Retroflexes) |
कठोर-व्यञ्जनानि (Hard Consonants) |
ट् |
ठ् | |
मृदु-व्यञ्जनानि (Soft Consonants) |
ड् |
ढ् | |
अनुनासिक-व्यञ्जनानि (Nasal Consonants) |
ण् |
वर्गः (Group) | त-वर्गः (ta-Group) |
व्यञ्जनानि (Consonants) | दन्तव्य-व्यञ्जनानि (Dentals) |
कठोर-व्यञ्जनानि (Hard Consonants) |
त् |
थ् | |
मृदु-व्यञ्जनानि (Soft Consonants) |
द् |
ध् | |
अनुनासिक-व्यञ्जनानि (Nasal Consonants) |
न् |
वर्गः (Group) | प-वर्गः (Pa-Group) |
व्यञ्जनानि (Consonants) | ओष्ठ्य-व्यञ्जनानि (Labials) |
कठोर-व्यञ्जनानि (Hard Consonants) |
प् |
फ् | |
मृदु-व्यञ्जनानि (Soft Consonants) |
ब् |
भ् | |
अनुनासिक-व्यञ्जनानि (Nasal Consonants) |
म् |
अवर्गीय-व्यञ्जनानि / Un-grouped Consonants –
These are further classified into Semi Vowels and Sibilants. They are as given below:
अन्तःस्थ-व्यञ्जनानि (Semi Vowels) | ऊष्म-व्यञ्जनानि (Sibilants) | |
कण्ठीय-व्यञ्जनानि (Gutturals) | ह् | |
तालव्य-व्यञ्जनानि (Palatals) | य् | श् |
मुर्धन्य-व्यञ्जनानि (Retroflexes) | र् | ष् |
दन्तव्य-व्यञ्जनानि (Dentals) | ल् | स् |
ओष्ठ्य-व्यञ्जनानि (Labials) | व् |