Essay on Dr. A P J Abdul Kalam in Sanskrit

This is an essay on Dr. A P J Abdul Kalam in Sanskrit i.e. निबन्धः

Transliteration, meaning in English and Hindi translation are given for better understanding.

This Essay on Dr. A P J Abdul Kalam in Sanskrit can be referenced by school students and Sanskrit learners.

Essay on Dr. A P J Abdul Kalam in Sanskrit

डाॅ. ए. पी. जे. अब्दुलकलाममहोदयः

डाॅ. ए. पी. जे. अब्दुलकलाममहोदयः सम्पूर्णजगति प्रसिद्धः अस्ति। तस्य जन्म तमिळनाडू

डॉ. ए. पी. जे. अब्दुलकलाममहोदयस्य जन्म ‘१५ अक्टूबर १९३१’ इति दिनाङ्के अभवत्। तस्य जन्म तमिळनाडुराज्यस्य ‘रामेश्वरम्’ इति मण्डलस्य ‘धनुष्कोटि’ इत्यत्र भवत्। अस्य जन्म मध्यमवर्गस्य मुस्लिमकुटुम्बे अभवत्। अस्य पितुः नाम जैनुलाब्दीनमहोदयः। तस्य पिता विद्यावान् धनवान् च नासीत्। माता आशि-अम्मा सुगृहिणी आसीत्।

कलाममहोदयः भौतिकशास्त्रे स्नातकः आसीत्। सः प्रसिद्धः वैज्ञानिकः अभियन्ता च आसीत्। तस्य नेतृत्वेन निर्मितानि ‘पृथिवी’, ‘त्रिशूलम्’, ‘आकाशः’ इत्यादीनि क्षेपणास्त्राणि। सः ‘ISRO (भारतीय अन्तरीक्ष अनुसंधान संगठन)’ तथा च ‘DRDO (रक्षा अनुसंधान एवं विकास संगठन)’ इत्यत्र अभियन्ता आसीत्। तस्य उपाधिः ‘मिसाइल मैन ओफ़ इंडिया’ इति आसीत्।

कलाममहोदयः भारतस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत्। सः स्वजीवने अनुशासितः आसीत्। सः ब्रह्मचर्यव्रतस्य पालनम् आजीवनं सङ्कल्पितवान्। सः राष्ट्रसेवानिमित्तं स्वजीवनं समर्पयत्। एषः क़ुरान्ग्रन्थं तथा भगवद्गीतां च समानतया अध्ययनम् अकरोत्।

कलाममहोदयः बहुपुरस्कारैः सम्मनितः। यथा – पद्मभूषणं, पद्मविभूषणं, भारतरत्नम्, आदिपुरस्काराः। ‘२७ जुलाई २०१५’ तमे वर्षे अयं दिव्यपुरुषः पञ्चतत्त्वं गतः। कलाममहोदयः सत्यमेव भारतदेशस्य सुपुत्रः।

राज्ये ‘रामेश्वरम्’ इत्यत्र अभवत्। सः भौतिकशास्त्रे स्नातकः आसीत्। सः ‘एरोस्पेस इंजिनियरिंग’ इति विषयम् ‘आय. आय. टी. चेन्नई’ इत्यत्र अपठत्। सः ‘मिसाइल मॅन ऑफ इंडिया’ इति नाम्ना अपि ज्ञायते। सः प्रसिद्धः वैज्ञानिकः अभियन्ता च आसीत्। सः भारतस्य एकादशः राष्ट्रपतिः आसीत्। सः बहुपुरस्कारैः सम्मानितः। यथा – पद्मभूषणं, पद्मविभूषणं, भारतरत्नम्, आदिपुरस्काराः। सः राष्ट्रसेवायै आजीवनं कार्यम् अकरोत्। तस्य जीवनम् अस्मभ्यं सर्वेभ्यः प्रेरणादायकम् अस्ति।

ḍāॅ. e. pī. je. abdulakalāmamahodayaḥ

ḍaॉ. e. pī. je. abdulakalāmamahodayasya janma ’15 akṭūbara 1931′ iti dināṅke abhavat। tasya janma tamiḻanāḍurājyasya ‘rāmeśvaram’ iti maṇḍalasya ‘dhanuṣkoṭi’ ityatra bhavat। asya janma madhyamavargasya muslimakuṭumbe abhavat। asya pituḥ nāma jainulābdīnamahodayaḥ। tasya pitā vidyāvān dhanavān ca nāsīt। mātā āśi-ammā sugṛhiṇī āsīt।

kalāmamahodayaḥ bhautikaśāstre snātakaḥ āsīt। saḥ prasiddhaḥ vaijñānikaḥ abhiyantā ca āsīt। tasya netṛtvena nirmitāni ‘pṛthivī’, ‘triśūlam’, ‘ākāśaḥ’ ityādīni kṣepaṇāstrāṇi। saḥ ‘ISRO (bhāratīya antarīkṣa anusaṃdhāna saṃgaṭhana)’ tathā ca ‘DRDO (rakṣā anusaṃdhāna evaṃ vikāsa saṃgaṭhana)’ ityatra abhiyantā āsīt। tasya upādhiḥ ‘misāila maina oफ़ iṃḍiyā’ iti āsīt।

kalāmamahodayaḥ bhāratasya ekādaśaḥ nirvācitaḥ rāṣṭrapatiḥ abhavat। saḥ svajīvane anuśāsitaḥ āsīt। saḥ brahmacaryavratasya pālanam ājīvanaṃ saṅkalpitavān। saḥ rāṣṭrasevānimittaṃ svajīvanaṃ samarpayat। eṣaḥ क़urāngranthaṃ tathā bhagavadgītāṃ ca samānatayā adhyayanam akarot।

kalāmamahodayaḥ bahupuraskāraiḥ sammanitaḥ। yathā – padmabhūṣaṇaṃ, padmavibhūṣaṇaṃ, bhārataratnam, ādipuraskārāḥ। ’27 julāī 2015′ tame varṣe ayaṃ divyapuruṣaḥ pañcatattvaṃ gataḥ। kalāmamahodayaḥ satyameva bhāratadeśasya suputraḥ।

Essay on Dr. A P J Abdul Kalam

Doctor APJ Abdul Kalam was born on 15 October 1931. He was born in Dhanushkoti in Rameswaram, Tamil Nadu. He was born in a middle-class muslim family. His father’s name was Jainulabdeen. He was not educated nor rich. His mother, Ashiamma, was a housewife.

Dr. Kalam was a graduate in Physics. He was a famous scientist and engineer. Prithvi, Trishul and Akash were some missiles developed under his guidance. He worked as an engineer in both ISRO and DRDO. ‘The Missile Man of India’ was a title given to him.

Dr. Kalam was the eleventh elected president of India. He was very disciplined in his life. He remained a bachelor all his life. He dedicated his life to serving the country. He studied both the Quran and the Bhagavad Gita equally.

Dr. Kalam was honoured with many awards. E.g. – Padma Bhushan, Padma Vibhushan, Bharat Ratna, etc. He passed away on 27 July 2015. Dr. Kalam is truly a great son of India.

डाॅ ए.पी.जे. अब्दुल कलाम पर निबंध

डॉ. ए. पी. जे. अब्दुल कलाम का जन्म 15 अक्टूबर 1931 को हुआ था। उनका जन्म तमिलनाडु के रामेश्वरम में धनुष्कोटी में हुआ था। उनका जन्म एक मध्यमवर्गीय मुस्लिम परिवार में हुआ था। उनके पिता का नाम जैनुलाबदीन था। वे विद्यावान और धनवान नहीं थे। उनकी माता आशिअम्मा एक गृहिणी थीं।

डॉ. कलाम भौतिकी में स्नातक थे। वह एक प्रसिद्ध वैज्ञानिक और इंजीनियर थे। पृथ्वी, त्रिशूल और आकाश उनके मार्गदर्शन में विकसित कुछ मिसाइलें थीं। उन्होंने इसरो और डीआरडीओ दोनों में इंजीनियर के रूप में काम किया। उन्हें ‘द मिसाइल मैन ऑफ इंडिया’ की उपाधि दी गई थी।

डॉ. कलाम भारत के ग्यारहवें निर्वाचित राष्ट्रपति थे। वे अपने जीवन में बहुत अनुशासित थे। वह जीवन भर कुंवारे रहे। उन्होंने अपना जीवन देश की सेवा के लिए समर्पित कर दिया। उन्होंने कुरान और भगवद्गीता दोनों का समान रूप से अध्ययन किया।

डॉ. कलाम को कई पुरस्कारों से सम्मानित किया गया था। उदा. – पद्म भूषण, पद्म विभूषण, भारत रत्न आदि। 27 जुलाई 2015 को उनका निधन हो गया। कलाम वास्तव में भारत के एक महान सपूत हैं।

Sanskrit Essays | संस्कृत निबंध संग्रह


Other Interesting Sections

Axioms

Learn about Sanskrit Axioms which is a statement or proposition which is regarded as being established, accepted, or self-evidently true.

Sanskrit Proverbs

Proverbs

Learn about Sanskrit Proverbs which are a short, well-known saying, stating a general truth or piece of advice.

Shlokas

Learn about Shloka or shlokas in Sanskrit which consists of four padas of 8 syllables each, or of two half-verses of 16 syllables each.

guest

0 Comments
Inline Feedbacks
View all comments