Essay on Parrot in Sanskrit

This is an essay on Parrot in Sanskrit.

Transliteration, meaning in English and Hindi translation is also given for better understanding.

This essay can be referenced by school students and Sanskrit learners.

Essay on Parrot in Sanskrit

शुकः।

शुकः आनन्दकरः खगः अस्ति। तस्य अन्यनामानि – “कीरः किङ्किरातः च​” इति।

मधुरस्वरं तस्य वैशिष्ट्यम्। तस्य द्वौ पादौ स्तः। शुकस्य चञ्चू रक्तवर्णा अस्ति। तस्य चञ्चू वक्राकारा अपि अस्ति। शुकः अनेकवर्णानां भवति। परं, भारतदेशे तस्य वर्णः हरितः भवति। तस्य पृच्छम् अपि शोभनम् अस्ति। एषः खगः सुन्दरः अस्ति।

साधारणतया, एषः खगः उष्णप्रदेशेषु वसति। शुकः वृक्षेषु नीडं करोति। शुकः मरीचिकां खादति। शुकः फलानि, धान्यानि, बीजानि अपि खादति। एषः खगः बालकानाम् अतीव प्रियः। शुकः बुद्धिमान् अस्ति। शुकः अनुकरणं जानाति। जनाः तं विविधान् शब्दान् पाठयन्ति।

शुकः मह्यम् अतीव रोचते।

śukaḥ।

śukaḥ ānandakaraḥ khagaḥ asti। tasya anyanāmāni – “kīraḥ kiṅkirātaḥ ca​” iti।

madhurasvaraṃ tasya vaiśiṣṭyam। tasya dvau pādau staḥ। śukasya cañcū raktavarṇā asti। tasya cañcū vakrākārā api asti। śukaḥ anekavarṇānāṃ bhavati। paraṃ, bhāratadeśe tasya varṇaḥ haritaḥ bhavati। tasya pṛccham api śobhanam asti। eṣaḥ khagaḥ sundaraḥ asti।

sādhāraṇatayā, eṣaḥ khagaḥ uṣṇapradeśeṣu vasati। śukaḥ vṛkṣeṣu nīḍaṃ karoti। śukaḥ marīcikāṃ khādati। śukaḥ phalāni, dhānyāni, bījāni api khādati। eṣaḥ khagaḥ bālakānām atīva priyaḥ। śukaḥ buddhimān asti। śukaḥ anukaraṇaṃ jānāti। janāḥ taṃ vividhān śabdān pāṭhayanti।

śukaḥ mahyam atīva rocate।

Essay on Parrot

The parrot is a bird that spreads happiness. Other names of the parrot include – Keera, Kinkaraata, etc.

A melodious voice is its speciality. It has two legs. The beak of the parrot is red in colour. Its beak is also curved. The parrot can be of many colours. However, in India it is of green colour. Its tail also looks very nice. This bird is very beautiful.

Normally, this bird lives in tropical regions. The parrot makes nests in trees. The parrot eats chilies. The parrot also eats fruits, grains and seeds. This bird is the favourite of children. The parrot is intelligent. The parrot is also able to perform imitation. People teach it many different words.

I like the parrot very much.

तोता पर निबंध

तोता आनन्दकर पक्षी है। उसके दूसरे नाम हैं – कीर और किङ्किरात।

मधुर स्वर उसका वैशिष्ट्य है। उसके दो पैर होते हैं। तोते की चोंच लाल रंग की होती है। उसकी चोंच टेढ़ी भी होती है। तोता अनेक रंगों का होता है। पर, भारतदेश में उसका रंग हरा होता है। उसकी पूँछ भी अच्छी दिखती है। यह पक्षी सुन्दर है।

आम तौर पर, यह पक्षी उष्णप्रदेशों में रहता है। तोता पेड़ों मे घोंसला बनाता है। तोता मिरची खाता है। तोता फल, धान्य और बीज भी खाता है। यह पक्षी बच्चों का अतीव प्रिय है। तोता बुद्धिमान है। तोता अनुकरण करना भी जानता है। लोग उसे विविध शब्द सिखाते हैं।

तोता मुझे बहुत पसंद है।

Sanskrit Essays | संस्कृत निबंध संग्रह


Other Interesting Sections

Axioms

Learn about Sanskrit Axioms which is a statement or proposition which is regarded as being established, accepted, or self-evidently true.

Sanskrit Proverbs

Proverbs

Learn about Sanskrit Proverbs which are a short, well-known saying, stating a general truth or piece of advice.

Shlokas

Learn about Shloka or shlokas in Sanskrit which consists of four padas of 8 syllables each, or of two half-verses of 16 syllables each.

guest

0 Comments
Inline Feedbacks
View all comments