Essay on Cricket in Sanskrit

This post is an essay on Cricket in Sanskrit. क्रिकेट पर संस्कृत निबंध

translation in English and Hindi is also given for better understanding.

This essay can be referenced by school students and Sanskrit learners.

Essay on Cricket in Sanskrit

क्रिकेटक्रीडा

क्रीडा अस्माकं जीवनस्य महत्त्वपूर्णः भागः अस्ति। क्रीडायाः बहवः स्वास्थ्यलाभाः सन्ति। क्रीडया जनानां सम्मिलनम् अपि भवति।

क्रिकेटक्रीडा सम्पूर्णे विश्वे प्रज्ञाता अस्ति। अस्याः क्रीडायाः प्रारम्भः आङ्ग्लदेशे अभवत्। परन्तु अधुना विश्वस्य नैकेषु देशेषु एषा क्रीडा क्रीडिता।

क्रिकेटक्रीडा सामूहिकक्रीडा अस्ति। अस्यां क्रीडायां द्वौ समूहौ स्तः। प्रत्येकस्मिन् समूहे एकादश क्रीडकाः भवन्ति। प्रत्येकस्य समूहस्य एकः समूहनायकः भवति। क्रीडायाः अन्ते यस्य समूहस्य अधिकाः धावगुणाः भवन्ति, सः समूहः विजयी भवति। क्रीडकाः एतां क्रीडां बीटया कन्दुकेन च क्रीडन्ति।

एषा क्रीडा त्रिभिः प्रारूपैः भवितुं शक्यते। प्रथमप्रारूपे, क्रीडा पञ्चभ्यः दिनेभ्यः प्रचलति। द्वितीयप्रारूपे, अधुना एकस्मिन् दिने क्रिकेटक्रीडा क्रीडिता। आधुनिककाले क्रिकेटक्रीडा ‘T20’ इति प्रारूपे लोकप्रिया अस्ति।

विश्वचषकः इव प्रतियोगिताभिः क्रिकेटक्रीडायाः प्रसिद्धिः अवर्धत। अधुना अपि विश्वे भिन्नेषु देशेषु अगण्याः जनाः दूरदर्शनेन क्रिकेटक्रीडां पश्यन्ति। अनेन जनानां देशप्रीतिः वर्धते। सर्वेभ्यः, बालकेभ्यः, युवकेभ्यः, प्रौढेभ्यः, वृद्धेभ्यः वा क्रिकेटक्रीडा रोचते। अहम् अपि क्रिकेटक्रीडायाः विषये उत्साहपूर्णः अस्मि।

krikeṭakrīḍā

krīḍā asmākaṃ jīvanasya mahattvapūrṇaḥ bhāgaḥ asti। krīḍāyāḥ bahavaḥ svāsthyalābhāḥ santi। krīḍayā janānāṃ sammilanam api bhavati।

krikeṭakrīḍā sampūrṇe viśve prajñātā asti। asyāḥ krīḍāyāḥ prārambhaḥ āṅgladeśe abhavat। parantu adhunā viśvasya naikeṣu deśeṣu eṣā krīḍā krīḍitā।

krikeṭakrīḍā sāmūhikakrīḍā asti। asyāṃ krīḍāyāṃ dvau samūhau staḥ। pratyekasmin samūhe ekādaśa krīḍakāḥ bhavanti। pratyekasya samūhasya ekaḥ samūhanāyakaḥ bhavati। krīḍāyāḥ ante yasya samūhasya adhikāḥ dhāvaguṇāḥ bhavanti, saḥ samūhaḥ vijayī bhavati। krīḍakāḥ etāṃ krīḍāṃ bīṭayā kandukena ca krīḍanti।

eṣā krīḍā tribhiḥ prārūpaiḥ bhavituṃ śakyate। prathamaprārūpe, krīḍā pañcabhyaḥ dinebhyaḥ pracalati। dvitīyaprārūpe, adhunā ekasmin dine krikeṭakrīḍā krīḍitā। ādhunikakāle krikeṭakrīḍā ‘T20’ iti prārūpe lokapriyā asti।

viśvacaṣakaḥ iva pratiyogitābhiḥ krikeṭakrīḍāyāḥ prasiddhiḥ avardhata। adhunā api viśve bhinneṣu deśeṣu agaṇyāḥ janāḥ dūradarśanena krikeṭakrīḍāṃ paśyanti। anena janānāṃ deśaprītiḥ vardhate। sarvebhyaḥ, bālakebhyaḥ, yuvakebhyaḥ, prauḍhebhyaḥ, vṛddhebhyaḥ vā krikeṭakrīḍā rocate। aham api krikeṭakrīḍāyāḥ viṣaye utsāhapūrṇaḥ asmi।

Essay on Cricket

Sports are an important part of our lives. There are many health benefits due to sports. People also socialize because of sports.

Cricket is known all over the globe. This sport first developed in Britain. Now, however, this sport is played in many countries across the world.

Cricket is a team sport. There are two teams in this sport. There are eleven players in each team. Each team also has a team captain. At the end of the match, the team with more runs is declared the winner. Players play this game with a bat and a ball.

This game is played in three formats. In the first format, the game is played for five days. In the second format, cricket matches are played within one day. Nowadays, the ‘T20’ format of cricket is becoming increasingly popular.

The popularity of cricket increased because of tournaments like the World Cup. Even now, countless people across multiple countries watch cricket on the television. This also increases the patriotism of people for their own country. Cricket is loved by all, be they children, young, adults or old. I am enthusiastic about cricket as well.

क्रिकेट पर निबंध

खेल हमारे जीवन का एक महत्त्वपूर्ण भाग है। खेल के अनेक स्वास्थ्य लाभ होते हैं। खेल से लोग एक-दूसरे से मिलते भी हैं।

क्रिकेट सम्पूर्ण विश्व में प्रसिद्ध है। इस खेल का प्रारम्भ इंग्लैण्ड में हुआ था। परन्तु अभी विश्व के अनेक देशों में यह खेल खेला जाता है।

क्रिकेट एक सामूहिक खेल है। इस खेल में दो समूह (टीम) होते हैं। प्रत्येक समूह में ग्यारह खिलाड़ी होते हैं। प्रत्येक समूह का एक समूहनायक (कप्तान) भी होता है। खेल के अंत में जिस समूह के अधिक धावगुण (रन) होते हैं, वह समूह विजयी होता है। खिलाड़ी यह खेल बल्ले और गेंद से खेला जाता है।

यह खेल तीन प्रारूपों में खेला जाता है। पहले प्रारूप में यह खेल पाँच दिनों के लिए खेला जाता है। दूसरे प्रारूप में, खेल एक ही दिन में खेला जाता है। आजकल, क्रिकेट का ‘T20’ प्रारूप बहुत लोकप्रिय हो रहा है।

विश्वचषक (वर्ल्ड कप) जैसी प्रतियोगिताओं से क्रिकेट की प्रसिद्धि बढ़ी। अभी भी विश्व में अगण्य लोग दूरदर्शन (टी. वी.) से क्रिकेट देखते हैं। इससे लोगों का देश्प्रेम भी बढ़ता है। चाहे वे बच्चे, युवा, प्रौढ या बूढ़े हो, सभी को क्रिकेट पसंद है। मैं भी क्रिकेट के बारे में उत्साही हूँ।

Sanskrit Essays | संस्कृत निबंध संग्रह


Other Interesting Sections

Axioms

Learn about Sanskrit Axioms which is a statement or proposition which is regarded as being established, accepted, or self-evidently true.

Sanskrit Proverbs

Proverbs

Learn about Sanskrit Proverbs which are a short, well-known saying, stating a general truth or piece of advice.

Shlokas

Learn about Shloka or shlokas in Sanskrit which consists of four padas of 8 syllables each, or of two half-verses of 16 syllables each.

guest

0 Comments
Inline Feedbacks
View all comments