Essay on importance of Cleanliness in Sanskrit

This is an essay on importance of Cleanliness in Sanskrit.

Transliteration, meaning in English and Hindi translation is also given for better understanding.

This essay can be referenced by school students and Sanskrit learners.

Essay on importance of cleanliness in Sanskrit

स्वच्छतायाः महत्त्वम्l

स्वच्छता मनुष्याणां जीवने महत्त्वपूर्णा अस्ति। यत्र स्वच्छता वर्तते, तत्र लक्ष्मी भगवती निवसति, इति मन्यते।

केचन जनाः स्वच्छतां न पालयन्ति। जनाः अवकरं सरणिषु क्षिपन्ति। ते नदीषु अपशिष्टं कुर्वन्ति। पुरा ग्रामेषु नगरेषु च शोचालयानां व्यवस्था नासीत्। एतेन अनेके रोगाः उद्भवन्ति। वातवरणस्य, पवनस्य जलस्य च प्रदूषणं भवति। प्रदूषणस्य कारणात् हानिः भवति। पादपानां जीवानां च नाशः भवति। अतः एव भारतीयेन केन्द्रशासनेन स्वच्छता-अभियानं प्रारब्धम्। अधुना आवासीय-क्षेत्रेषु तीव्रगत्या शौचालायानां निर्माणं भवति।

एतेषु कार्येषु साधारणजनस्य अपि सहयोगः आवश्यकः। सर्वे स्वच्छतायाः नियमानां पालनं कुर्वन्तु। अस्माभिः अवकरः अवकरकण्डोलेषु एव स्थापनीयः। वयं सर्वे अस्माकं गृहेषु तु निश्चयेन स्वच्छतां पालयामः। तथैव, सार्वजनिकस्थानेषु अपि स्वच्छता पालनीया। यथा – उद्यानेषु, कार्यालयेषु, आदिस्थानेषु। एतेन प्रयासेन अस्माकं सम्पूर्णः भारतदेशः स्वच्छः, रोगमुक्तः प्रदूषणरहितः च भविष्यति।

छात्रैः अपि प्रयत्नं करणीयम्। ते स्वच्छतायाः विषये जनान् शिक्षयन्तु। पथनाट्यानां माध्यमेन इदं शक्यम्।

भारते ‘२ ओक्टोबर् २०१४’ इति दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत्। ‘स्वच्छभारताय स्वस्थभारताय च अभियानम्’ इति तस्य नाम। ‘स्वच्छभारतं, स्वस्थभारतम्’ इति अभियानस्य आदर्शवाक्यम्। स्वच्छता अस्माकं स्वास्थ्याय अतीव आवश्यकी।

स्वस्थः रोगरहितः च मनुष्यः सर्वाणि कार्याणि उत्साहेन करोति। ‘सर्वे सन्तु निरामयाः’ इति वास्तविकता भवतु।

svacchatāyāḥ mahattvaml

svacchatā manuṣyāṇāṃ jīvane mahattvapūrṇā asti। yatra svacchatā vartate, tatra lakṣmī bhagavatī nivasati, iti manyate।

kecana janāḥ svacchatāṃ na pālayanti। janāḥ avakaraṃ saraṇiṣu kṣipanti। te nadīṣu apaśiṣṭaṃ kurvanti। purā grāmeṣu nagareṣu ca śocālayānāṃ vyavasthā nāsīt। etena aneke rogāḥ udbhavanti। vātavaraṇasya, pavanasya jalasya ca pradūṣaṇaṃ bhavati। pradūṣaṇasya kāraṇāt hāniḥ bhavati। pādapānāṃ jīvānāṃ ca nāśaḥ bhavati। ataḥ eva bhāratīyena kendraśāsanena svacchatā-abhiyānaṃ prārabdham। adhunā āvāsīya-kṣetreṣu tīvragatyā śaucālāyānāṃ nirmāṇaṃ bhavati।

eteṣu kāryeṣu sādhāraṇajanasya api sahayogaḥ āvaśyakaḥ। sarve svacchatāyāḥ niyamānāṃ pālanaṃ kurvantu। asmābhiḥ avakaraḥ avakarakaṇḍoleṣu eva sthāpanīyaḥ। vayaṃ sarve asmākaṃ gṛheṣu tu niścayena svacchatāṃ pālayāmaḥ। tathaiva, sārvajanikasthāneṣu api svacchatā pālanīyā। yathā – udyāneṣu, kāryālayeṣu, ādisthāneṣu। etena prayāsena asmākaṃ sampūrṇaḥ bhāratadeśaḥ svacchaḥ, rogamuktaḥ pradūṣaṇarahitaḥ ca bhaviṣyati।

chātraiḥ api prayatnaṃ karaṇīyam। te svacchatāyāḥ viṣaye janān śikṣayantu। pathanāṭyānāṃ mādhyamena idaṃ śakyam।

bhārate ‘2 okṭobar 2014’ iti dināṅke svacchabhāratābhiyānasya ārambhaḥ abhavat। ‘svacchabhāratāya svasthabhāratāya ca abhiyānam’ iti tasya nāma। ‘svacchabhārataṃ, svasthabhāratam’ iti abhiyānasya ādarśavākyam। svacchatā asmākaṃ svāsthyāya atīva āvaśyakī।

svasthaḥ rogarahitaḥ ca manuṣyaḥ sarvāṇi kāryāṇi utsāhena karoti। ‘sarve santu nirāmayāḥ’ iti vāstavikatā bhavatu।

Essay on Importance of Cleanliness

Cleanliness is important for human life. It is said that Goddess Lakshmi (The Goddess of Wealth) resides where there is cleanliness.

Some people do not follow cleanliness. They throw garbage on the streets. They excrete in rivers. Previously, there was no proper system for washrooms in villages or cities. As a result, there were many diseases. The surrounding, the air and the water are polluted. Pollution causes many problems. Many plants and living beings are destroyed because of it. That is why the Indian Central Government started the cleanliness campaign. Now, washrooms are being quickly made in residential areas.

The common man should also assist in this work. Everybody should follow the rules of hygiene and cleanliness. We must throw garbage only in trash cans. We all keep our homes clean. Similarly, we must also follow cleanliness in public places. E.g. – In gardens, offices, etc. Doing so will help make India cleaner, free of diseases and free of pollution.

Students should also help in this cause. They can educate people about hygiene and cleanliness. This can be done through the medium of street plays.

The cleanliness campaign was established on 2nd October 2014 in India. Its name is ‘Svachchha Bharat, Svasth Bharat Abhiyaan (Clean and Healthy India Campaign). Its motto is ‘Clean India, Healthy India’. Cleanliness is important for our health. I

A healthy and disease-free person does work with greater enthusiasm. ‘May all be free of diseases’, may this turn into reality.

स्वच्छता का महत्त्व पर निबंध

स्वच्छता मनुषयों के जीवन में महत्त्वपूर्ण है। जहाँ स्वच्छता होती है, वहाँ देवी लक्ष्मी रहती हैं, ऐसा माना जाता है।

कुछ लोग स्वच्छता नहीं पालते हैं। लोग कचरा सड़कों पर फेकते हैं। वे नदीओं में अपशिष्ट करते हैं। पुराने काल में गाँव और नगरों में शौचालयों की व्यवस्था नहीं थी। इससे अनेक रोग फैलते हैं। वातवरण का​, हवा का और जल का प्रदूषण होता है। प्रदूषण के कारण हानि होती है। पौधों का और अन्य जीवों का नाश होता है। इसलिए भारतीय केन्द्र शासन ने स्वच्छता अभियान शुरू किया है। अब आवासीय क्षेत्रों में तीव्र गति से शौचालायों का निर्माण किया जा रहा है।

इन कार्यों में सामान्य लोगों का भी सहयोग आवश्यक है। सभी स्वच्छता के नियमों का पालन करें।
हमसे कचरा केवल कूड़ेदान में ही फेकना चाहिए। हम सब अपने घरों में निश्चय से स्वच्छता पालते हैं।
वैसे ही​, सार्वजनिक स्थानों में भी स्वच्छता पालनी चाहिए। यथा – उद्यानों में, कार्यालयों में, आदि। इस प्रयास से हमारा सम्पूर्ण भारतदेश स्वच्छ, रोग मुक्त और प्रदूषण रहित होगा।

छात्रों को भी प्रयास करना चाहिए। वे स्वच्छता के विषय लोगों को शिक्षा दें। पथनाटयों के माध्यम से यह शक्य है।

भारत में 2 अक्टूबर २०१४ इस दिन स्वच्छ भारत अभियान शुरू हुआ। ‘स्वच्छ भारत और स्वस्थ भारत के लिए अभियान’ यह उसका नाम​। ‘स्वच्छ भारत, स्वस्थ भारत’ यह अभियान का आदर्शवाक्य है। स्वच्छता हमारे स्वास्थ्य के लिए अतीव आवश्यक है।

स्वस्थ और रोगरहित मनुष्य सारे कार्य उत्साह से करता है। ‘सब निरोगी हो’ ऐसी वास्तविकता होनी चाहिए।

Sanskrit Essays | संस्कृत निबंध संग्रह


Other Interesting Sections

Axioms

Learn about Sanskrit Axioms which is a statement or proposition which is regarded as being established, accepted, or self-evidently true.

Sanskrit Proverbs

Proverbs

Learn about Sanskrit Proverbs which are a short, well-known saying, stating a general truth or piece of advice.

Shlokas

Learn about Shloka or shlokas in Sanskrit which consists of four padas of 8 syllables each, or of two half-verses of 16 syllables each.

guest

0 Comments
Inline Feedbacks
View all comments