Essay on Raksha Bandhan in Sanskrit

This is an Essay on Raksha Bandhan in Sanskrit.

Transliteration, meaning in English and Hindi translation are given for better understanding.

This Essay on Raksha Bandhan in Sanskrit can be referenced by school students and Sanskrit learners.

Essay on Raksha Bandhan in Sanskrit

रक्षाबन्धनम्

रक्षाबन्धनं मम प्रियः उत्सवः। एषः धार्मिकः उत्सवः अस्ति। अस्य उत्सवस्य भारतीयसंस्कृत्यां अतीव महत्त्वपूर्णं स्थानम् अस्ति।

रक्षाबन्धनं भ्रातृभगिनीनां स्नेहस्य प्रतीकम् अस्ति। एतेन उत्सवेन परस्परसौहार्दं वर्धते। एषः उत्सवः श्रावणमासस्य पौर्णिमायां भवति। एषः उत्सवः सर्वत्र आनन्दं तथा उत्साहं प्रसारयति।

सर्वाः भगिन्यः स्वभ्रातॄणां करे सूत्रमयं बध्नन्ति। सूत्रमयानि बहुविधानि सन्ति। प्रत्येकभ्राता भगिन्यै उपहारं ददाति। “अहं तव रक्षणं करिष्यामि” इति आश्वासनं भ्राता भगिनीं ददाति। अस्मिन् दिने भ्रातरः भगिन्यः च आनन्दन्ति।

अस्मिन् दिने भ्रातरः भगिन्यः च परस्परं मेलितुं बहु प्रयासं कुर्वन्ति। अन्यथा अन्तर्जालस्य सहायतया भ्राता उपहारं, भगिनी सूत्रमयं च प्रेषयतः। सैनिकानाम् अपि करेषु महिलाः सूत्रमयानि बध्नन्ति। एतस्मिन् दिने गृहे मिष्टान्नपचनं भवति।

एतत् दिनं “नारिकेलपौर्णिमा” इति नाम्ना अपि ज्ञातम्। धीवराः सागराय नारिकेलानि समर्प्य तं पूजयन्ति। केन्द्रीयशासनेन अयं दिवसः “संस्कृतदिवसः” इति रूपेण स्वीकृतः। अस्मिन् दिने भारतवर्षे स्थाने-स्थाने संस्कृतोत्सवाः अपि भवन्ति।

एतेभ्यः सर्वेभ्यः कारणेभ्यः अयम् उत्सवः मह्यम् अतीव रोचते।

rakṣābandhanam

rakṣābandhanaṃ mama priyaḥ utsavaḥ। eṣaḥ dhārmikaḥ utsavaḥ asti। asya utsavasya bhāratīyasaṃskṛtyāṃ atīva mahattvapūrṇaṃ sthānam asti।

rakṣābandhanaṃ bhrātṛbhaginīnāṃ snehasya pratīkam asti। etena utsavena parasparasauhārdaṃ vardhate। eṣaḥ utsavaḥ śrāvaṇamāsasya paurṇimāyāṃ bhavati। eṣaḥ utsavaḥ sarvatra ānandaṃ tathā utsāhaṃ prasārayati।

sarvāḥ bhaginyaḥ svabhrātṝṇāṃ kare sūtramayaṃ badhnanti। sūtramayāni bahuvidhāni santi। pratyekabhrātā bhaginyai upahāraṃ dadāti। “ahaṃ tava rakṣaṇaṃ kariṣyāmi” iti āśvāsanaṃ bhrātā bhaginīṃ dadāti। asmin dine bhrātaraḥ bhaginyaḥ ca ānandanti।

asmin dine bhrātaraḥ bhaginyaḥ ca parasparaṃ melituṃ bahu prayāsaṃ kurvanti। anyathā antarjālasya sahāyatayā bhrātā upahāraṃ, bhaginī sūtramayaṃ ca preṣayataḥ। sainikānām api kareṣu mahilāḥ sūtramayāni badhnanti। etasmin dine gṛhe miṣṭānnapacanaṃ bhavati।

etat dinaṃ “nārikelapaurṇimā” iti nāmnā api jñātam। dhīvarāḥ sāgarāya nārikelāni samarpya taṃ pūjayanti। kendrīyaśāsanena ayaṃ divasaḥ “saṃskṛtadivasaḥ” iti rūpeṇa svīkṛtaḥ। asmin dine bhāratavarṣe sthāne-sthāne saṃskṛtotsavāḥ api bhavanti।

etebhyaḥ sarvebhyaḥ kāraṇebhyaḥ ayam utsavaḥ mahyam atīva rocate।

Essay on Raksha Bandhan

Rakshabandhan is my favourite festival. It is a religious festival. It has an important place in Indian culture.

Rakshabandhan is a symbol of the love between brothers and sisters. It strengthens the bond between them. It is celebrated on the full Moon Day of the month of Shravana as per the Hindu calendar. This festival spreads happiness and enthusiasm everywhere.

All sisters tie a rakhi to their brothers’ wrist. Rakhis are of various varieties. Brothers give gifts to their sisters. The brothers also assure their sisters that they will always protect them. On this day, brothers and sisters everywhere are happy.

Both brother and sister try to meet each other on this day. Otherwise, with the help of the internet, brothers send gifts to their sisters and sisters send rakhis to their brothers. Women tie rakhis to soldiers too. Delicious food and sweets are prepared at homes on this day.

This festival is also known as “Nariyal Purnima”. Fishermen do the puja of the ocean by offering coconuts. The Indian government has declared this day as a “Sanskrit Day”. In India on this day, Sanskrit utsavas happen at various places.

I like this festival for all these reasons.

रक्षाबंधन पर निबंध

रक्षाबंधन मेरा प्रिय उत्सव है। यह धार्मिक उत्सव है। इस उत्सव का भारतीय संस्कृती में महत्त्वपूर्ण स्थान है।

रक्षाबंधन भाई-बहन के स्नेह का प्रतीक है। इस उत्सव से एकदूसरे से स्नेह बढ़ता है। यह उत्सव श्रावण महीने के पौर्णिमा को होता है। यह उत्सव सर्वत्र आनंद और उत्साह बढ़ाता है।

सभी बहनें अपने भाईयों को कलाई पर राखी बाँधती हैं। राखियाँ बहुत प्रकार की होती हैं। भाई अपने बहन को उपहार देता है। “मैं तुम्हारा रक्षण करूँगा” ऐसा अश्वासन भी भाई बहन को देता है। इस दिन सर्वत्र भाई-बहन बहुत आनंदित होते हैं।

इस दिन, भाई-बहन एकदूसरे को मिलने का बहुत प्रयत्न करते हैं। अन्यथा इंटरनेट के मध्यम से भाई बहन के लिए उपहार भेजता है और बहन भाई के लिए राखी। महिलाएँ सैनिकों को भी राखी बाँधती हैं। इस दिन घर में स्वादिष्ट भोजन होता है।

यह दिवस “नारियल पूर्णिमा” इस नाम से भी जाना जाता है। मछुआरें समुद्र को नारियल अर्पण करके समुद्र की पूजा करते हैं। केंद्रीय शासन ने एस दिन को “संस्कृत दिवस” करके माना है। इस दिन भारत में जगह-जगह संस्कृतोत्सव मनाया जाता है।
इन सभी कारणों की वजह से यह उत्सव मुझे अच्छा लगता है।

Sanskrit Essays | संस्कृत निबंध संग्रह


Other Interesting Sections

Axioms

Learn about Sanskrit Axioms which is a statement or proposition which is regarded as being established, accepted, or self-evidently true.

Sanskrit Proverbs

Proverbs

Learn about Sanskrit Proverbs which are a short, well-known saying, stating a general truth or piece of advice.

Shlokas

Learn about Shloka or shlokas in Sanskrit which consists of four padas of 8 syllables each, or of two half-verses of 16 syllables each.

guest

0 Comments
Inline Feedbacks
View all comments