Essay in Sanskrit on My Country India | मेरा देश भारत पर संस्कृत में निबंध

This is an Essay in Sanskrit on My Country India

मेरा देश भारत पर संस्कृत में निबंध

Transliteration, meaning in English and Hindi translation are given for better understanding.

This essay can be referenced by school students and Sanskrit learners.

मम देशः - भारतदेशः।

अस्माकं देशस्य नाम भारतम्। ‘हिंदुस्तान’ ‘इंदिया’ च इति तस्य द्वे अन्ये नामनी।

भारतदेशः विशालः देशः अस्ति। भारतस्य उत्तरदिशि हिमालयपर्वताः सन्ति। पश्चिमदिशि मरुस्थलं वर्तते। पूर्वदिशि बहूनि वनानि सन्ति। भारतदेशस्य तिसृषु दिक्षु सागराः सन्ति। भारतदेशे बहुविधाः प्रदेशाः सन्ति।

भारतदेशे बहुविधाः संस्कृतयः सन्ति। प्रत्येकस्य राज्यस्य भिन्ना भाषा भवति। स्थाने-स्थाने विशेषं भोजनं भवति। सर्वे जनाः विभिन्नानि वस्त्राणि धारयन्ति। अस्यां विविधतायाम् एव भारतस्य सौन्दर्यम् अस्ति।

भारतदेशः प्रसिद्धः देशः अस्ति। भारतदेशे नैके विज्ञानतज्ज्ञाः सन्ति। भारतं क्रीडासु अपि निपुणम्। नैके विदेशीयाः पर्यटकाः भारतं पर्यटनाय आगच्छन्ति। ‘ताजमहल’ इव नैकानि सुन्दराणि स्थानानि सन्ति। भारते प्रकृतेः सौन्दर्यम् अपि अस्ति।

‘अहं भारतीयः अस्मि’ इत्यस्य अहम् अभिमानी अस्मि।

mama deśaḥ - bhāratadeśaḥ।

asmākaṃ deśasya nāma bhāratam। ‘hiṃdustāna’ ‘iṃdiyā’ ca iti tasya dve anye nāmanī।

bhāratadeśaḥ viśālaḥ deśaḥ asti। bhāratasya uttaradiśi himālayaparvatāḥ santi। paścimadiśi marusthalaṃ vartate। pūrvadiśi bahūni vanāni santi। bhāratadeśasya tisṛṣu dikṣu sāgarāḥ santi। bhāratadeśe bahuvidhāḥ pradeśāḥ santi।

bhāratadeśe bahuvidhāḥ saṃskṛtayaḥ santi। pratyekasya rājyasya bhinnā bhāṣā bhavati। sthāne-sthāne viśeṣaṃ bhojanaṃ bhavati। sarve janāḥ vibhinnāni vastrāṇi dhārayanti। asyāṃ vividhatāyām eva bhāratasya saundaryam asti।

bhāratadeśaḥ prasiddhaḥ deśaḥ asti। bhāratadeśe naike vijñānatajjñāḥ santi। bhārataṃ krīḍāsu api nipuṇam। naike videśīyāḥ paryaṭakāḥ bhārataṃ paryaṭanāya āgacchanti। ‘tājamahala’ iva naikāni sundarāṇi sthānāni santi। bhārate prakṛteḥ saundaryam api asti।

‘ahaṃ bhāratīyaḥ asmi’ ityasya aham abhimānī asmi।

Essay on My Country India

The name of our country is Bharat. Hindustan and India are two of its other names.

Bharat is a very big country. The peaks of the Himalayas lie to the north of Bharat. In the west, the Thar Desert is located. There are many forests in the east. There are seas to all three directions of Bharat. There are many different types of regions in Bharat.

There are many cultures in Bharat. Each state has its own language. Each place has its own culinary speciality. All people wear different types of clothes. The beauty of Bharat lies in this diversity.

Bharat is a well-known country. There are many scientists in Bharat. Bharat is also skilled in sports. Many foreign tourists come to India. There are many beautiful places in India, like the Taj Mahal. There is a lot of natural scenery too in India.

I am proud of being an Indian.

मेरा देश भारत पर निबंध

हमारे देश का नाम भारत है। हिंदुस्तान और इंडिया इसके दो अन्य नाम हैं।

भारत बहुत बड़ा देश है। हिमालय पर्वत भारत के उत्तर में स्थित हैं। पश्चिम में थार मरुस्थल स्थित है। पूर्व में अनेक घने जंगल हैं। भारत की तीनों दिशाओं में समुद्र हैं। भारत में विविध प्रदेश हैं।

भारत में अनेक संस्कृतियाँ हैं। प्रत्येक राज्य की अपनी भाषा होती है। हर जगह की अपनी पाक विशेषता होती है। सभी लोग अलग-अलग तरह के कपड़े पहनते हैं। भारत का सौंदर्य इसी विविधता में है।

भारत एक प्रसिद्ध देश है। भारत में अनेक वैज्ञानिक हैं। भारत क्रीडा में भी कुशल है। कई विदेशी पर्यटक भारत आते हैं। भारत में ताजमहल जैसी अनेक खूबसूरत जगहें हैं। भारत में प्राकृतिक सौंदर्य भी है।

मुझे भारतीय होने पर गर्व है।

Sanskrit Essays | संस्कृत निबंध संग्रह


Other Interesting Sections

Axioms

Learn about Sanskrit Axioms which is a statement or proposition which is regarded as being established, accepted, or self-evidently true.

Sanskrit Proverbs

Proverbs

Learn about Sanskrit Proverbs which are a short, well-known saying, stating a general truth or piece of advice.

Shlokas

Learn about Shloka or shlokas in Sanskrit which consists of four padas of 8 syllables each, or of two half-verses of 16 syllables each.

guest

0 Comments
Inline Feedbacks
View all comments