Essay on Dussehra in Sanskrit

This is an essay on "Dussehra " in Sanskrit.

Transliteration, meaning in English and Hindi translation is also given for better understanding.

This essay can be referenced by school students and Sanskrit learners.

Essay on Dussera in Sanskrit

विजयादशमी।

विजयादशमी मम प्रियः उत्सवः अस्ति।अश्विनमासस्य शुक्लपक्षस्य दशमी ‘विजयादशमी’ इति नाम्ना प्रसिद्धा।अस्य उत्सवस्य एकं अन्यं नाम ‘दसरा’ इति।नवरात्र-उत्सवस्य समाप्तिदिनः एषः।अस्मिन् समये वर्षाकालः समाप्तः।सार्धत्रिषु शुभेषु मुहूर्तेषु एषः एकः शुभमुहूर्तः।

पौराणिककथासु अस्य उत्सवस्य विशेषं महत्त्वम् अस्ति।विजयादशम्यां श्रीरामः रावणेन सह युद्धं कृत्वा लङ्कायाः पुनः अयोध्यां प्रत्यागच्छत्।अतः, रावणस्य प्रतिकृतेः दहनं भवति।

सर्वत्र रामलीलाप्रदर्शनम् अपि भवति।अस्मिन् दिने देवी दुर्गा महिषासुरं अमारयत्।पाण्डवाः शमीवृक्षे स्थापितानि शस्त्राणि आदाय कौरवैः सह युद्धम् अकुर्वन्।अतः शमीपत्राणां विशेषं महत्त्वम् अस्ति।शमीपत्राणि सुवर्णस्य प्रतीकानि, इति अपि मन्यते।उत्सवस्य सायङ्काले जनाः शमीपत्राणि दत्त्वा शुभेच्छाः आशीर्वादान् च यच्छन्ति।

अस्मिन् दिने शस्त्राणां वाहनानां च पूजनं भवति।सर्वेषु गृहेषु मिष्टान्नपचनं भवति।जनाः स्वद्वाराणि तोरणैः शोभयन्ति।

अस्मिन् उत्सवे सर्वेषां जनानां उत्साहः आनन्दः च वर्धेते।एतेन उत्सवेन परस्परसौहार्दं वर्धते।विजयादशमी-उत्सवस्य भारतीयसंस्कृत्यां महत्त्वपूर्णं स्थानम् अस्ति।अस्य उत्सवस्य लक्ष्यं समाजस्य ऐक्यम् अस्ति।

विजयादशमी मह्यम् अतीव रोचते।

vijayādaśamī।

vijayādaśamī mama priyaḥ utsavaḥ asti।aśvinamāsasya śuklapakṣasya daśamī ‘vijayādaśamī’ iti nāmnā prasiddhā।asya utsavasya ekaṃ anyaṃ nāma ‘dasarā’ iti।navarātra-utsavasya samāptidinaḥ eṣaḥ।asmin samaye varṣākālaḥ samāptaḥ।sārdhatriṣu śubheṣu muhūrteṣu eṣaḥ ekaḥ śubhamuhūrtaḥ।

paurāṇikakathāsu asya utsavasya viśeṣaṃ mahattvam asti।vijayādaśamyāṃ śrīrāmaḥ rāvaṇena saha yuddhaṃ kṛtvā laṅkāyāḥ punaḥ ayodhyāṃ pratyāgacchat।ataḥ, rāvaṇasya pratikṛteḥ dahanaṃ bhavati।

sarvatra rāmalīlāpradarśanam api bhavati।asmin dine devī durgā mahiṣāsuraṃ amārayat।pāṇḍavāḥ śamīvṛkṣe sthāpitāni śastrāṇi ādāya kauravaiḥ saha yuddham akurvan।ataḥ śamīpatrāṇāṃ viśeṣaṃ mahattvam asti।śamīpatrāṇi suvarṇasya pratīkāni, iti api manyate।utsavasya sāyaṅkāle janāḥ śamīpatrāṇi dattvā śubhecchāḥ āśīrvādān ca yacchanti।

asmin dine śastrāṇāṃ vāhanānāṃ ca pūjanaṃ bhavati।sarveṣu gṛheṣu miṣṭānnapacanaṃ bhavati।janāḥ svadvārāṇi toraṇaiḥ śobhayanti।

asmin utsave sarveṣāṃ janānāṃ utsāhaḥ ānandaḥ ca vardhete।etena utsavena parasparasauhārdaṃ vardhate।vijayādaśamī-utsavasya bhāratīyasaṃskṛtyāṃ mahattvapūrṇaṃ sthānam asti।asya utsavasya lakṣyaṃ samājasya aikyam asti।

vijayādaśamī mahyam atīva rocate।

Essay on Vijayadashami (Dussehra)

Vijayadashami is my favourite festival. The tenth day of the Shukla Paksha of the Hindu month of Ashwin is famously known as ‘Vijayadashami. Another name of this festival is ‘Dussehra’. This is the final day of the festival of Navratri. This is one of the three and a half auspicious muhurtas. During this time, the rainy season ends.

There is a special importance of this festival in the ancient stories. On the day of Vijayadashami, Shree Rama returned to Ayodhya from Lanka after his battle with Ravana. That is why the burning of an effigy of Ravana takes place. Everywhere shows of the Rama Leela happen. On this day, Goddess Durga also slayed the demon, Mahishasura. The  Pandavas took the weapons kept in the Shami tree on this day and went for war with the kauravas. Therefore, the leaves of the Shami tree have special importance. It is also believed that Shami leaves are a symbol of gold.

On the evening of the festival, people exchange Shami leaves and give blessings and their best wishes to each other.

Weapons and vehicles are also worshipped on this day. Sweets are made in all homes. People decorate their doors with Toranas (Garlands of flowers and leaves).

On this day everybody is enthusiastic and happy. Mutual harmony also increases with this festival. The festival of Vijayadashami has a special place in Indian culture. The aim of the festival is to promote societal unity.

I like Vijayadashami very much.

विजयादशमी पर निबंध

विजयादशमी मेरा प्रिय त्योहार है।अश्विन महीने के शुक्ल पक्ष की दशमी ‘विजयादशमी’ इस नाम से भी प्रसिद्ध है।इस उत्सव का एक अन्य नाम ‘दसरा’ है।नवरात्र उत्सव का यह समाप्ति दिन है।इस समय वर्षाकाल समाप्त होता है।साढ़े तीन शुभ मुहूर्तों में से एक शुभ मुहूर्त यह है।

पुरानी कथाओं में इस उत्सव का विशेष महत्त्व है।विजयादशमी पर श्रीराम ने रावण के साथ युद्ध करके लङ्का से पुनः अयोध्या लौटे।इसलिए रावण की प्रतिकृति का दहन किया जाता है।सारे जगह रामलीला प्रदर्शन भी होते हैं।इस दिन देवी दुर्गा ने महिषासुर का वध किया।पाण्डवों ने शमीवृक्ष में रखे हुए शस्त्र लेकर कौरवों के साथ युद्ध किया।इसलिए शमीपत्रों का विशेष महत्त्व है।शमीपत्र सोने के प्रतीक माने जाते हैं।उत्सव के शाम लोग शमीपत्र एक-दूसरे को देकर शुभेच्छा और आशीर्वाद देते हैं।

इस दिन शस्त्रों और वाहनों की पूजा की जाती है।सारे घरों में मिठाईयाँ बनाईं जाती हैं।लोग अपने दरवाज़ों तोरण से सुशोभित करते हैं।

इस उत्सव में सारे लोगों का उत्साह और आनन्द बढ़ता है।इस उत्सव से परस्परसौहार्द बढ़ता है।विजयादशमी उत्सव का भारतीय संस्कृति में महत्त्वपूर्ण स्थान है।इस उत्सव का लक्ष्य समाज का ऐक्य है।

विजयादशमी मुझे बहुत पसंद है।

Sanskrit Essays | संस्कृत निबंध संग्रह


Other Interesting Sections

Axioms

Learn about Sanskrit Axioms which is a statement or proposition which is regarded as being established, accepted, or self-evidently true.

Sanskrit Proverbs

Proverbs

Learn about Sanskrit Proverbs which are a short, well-known saying, stating a general truth or piece of advice.

Shlokas

Learn about Shloka or shlokas in Sanskrit which consists of four padas of 8 syllables each, or of two half-verses of 16 syllables each.

guest

0 Comments
Inline Feedbacks
View all comments