Essay on Rainy Season in Sanskrit

This is an essay on "Rainy Season" in Sanskrit.

Transliteration, meaning in English and Hindi translation is also given for better understanding.

This essay can be referenced by school students and Sanskrit learners.

Essay on Rainy Season in Sanskrit

वर्षा-ऋतुः।

वर्षा इति ऋतुः ऋतुषु तृतीयः। श्रावणभाद्रपदयोः मासयोः अयं ऋतुः भवति। वर्षा-ऋतुः ग्रीष्मात् अनन्तरम् आगच्छति।

अस्मिन् ऋतौ सर्वत्र वृष्टिः भवति। अस्मिन् ऋतौ प्रकृतिः विविधानि रूपाणि धारयति। आकाशे कृष्णमेघाः भवन्ति। अस्मिन् ऋतौ कदाचित् इन्द्रधनुः अपि दृश्यते। अस्मिन् ऋतौ दृश्यम् अतीव रमणीयं भवति। वर्षायां सर्वत्र वृक्षाः पादपाः च हरिताः भवन्ति। बहुविधानि पुष्पाणि विकसन्ति। वृक्षेषु चातकाः कूजन्ति। वनेषु मयूराः आनन्देन नृत्यन्ति। मण्डूकाः इतस्ततः कूर्दन्ति।

बालकेभ्यः जनेभ्यः च वर्षायां स्थातुम् रोचते। बालकाः जले कर्गजनौकाः स्थापयन्ति। ताः दृष्ट्वा ते आनन्दन्ति।

वर्षायाः आगमनेन कृषीवलाः महानन्दम् अनुभवन्ति। वर्षा-ऋतोः कारणात् क्षेत्राणि सस्यपूर्णानि जातानि। वर्षायाः जलं सर्वेभ्यः कार्येभ्यः उपयुक्तम्। अतः अयं ऋतुः मनुष्येभ्यः अतीव महत्त्वपूर्णम्।

वर्षा-ऋतुः मह्यम् अतीव रोचते।

varṣā-ṛtuḥ।

varṣā iti ṛtuḥ ṛtuṣu tṛtīyaḥ। śrāvaṇabhādrapadayoḥ māsayoḥ ayaṃ ṛtuḥ bhavati। varṣā-ṛtuḥ grīṣmāt anantaram āgacchati।

asmin ṛtau sarvatra vṛṣṭiḥ bhavati। asmin ṛtau prakṛtiḥ vividhāni rūpāṇi dhārayati। ākāśe kṛṣṇameghāḥ bhavanti। asmin ṛtau kadācit indradhanuḥ api dṛśyate। asmin ṛtau dṛśyam atīva ramaṇīyaṃ bhavati। varṣāyāṃ sarvatra vṛkṣāḥ pādapāḥ ca haritāḥ bhavanti। bahuvidhāni puṣpāṇi vikasanti। vṛkṣeṣu cātakāḥ kūjanti। vaneṣu mayūrāḥ ānandena nṛtyanti। maṇḍūkāḥ itastataḥ kūrdanti।

bālakebhyaḥ janebhyaḥ ca varṣāyāṃ sthātum rocate। bālakāḥ jale kargajanaukāḥ sthāpayanti। tāḥ dṛṣṭvā te ānandanti।

varṣāyāḥ āgamanena kṛṣīvalāḥ mahānandam anubhavanti। varṣā-ṛtoḥ kāraṇāt kṣetrāṇi sasyapūrṇāni jātāni। varṣāyāḥ jalaṃ sarvebhyaḥ kāryebhyaḥ upayuktam। ataḥ ayaṃ ṛtuḥ manuṣyebhyaḥ atīva mahattvapūrṇam।

varṣā-ṛtuḥ mahyam atīva rocate।

Essay on Rainy Season

The rainy season is the third of the six seasons. It occurs in the Hindu months of Shravana and Bhadrapada. The rainy season comes after the summer season.

In this season, it rains everywhere. Nature assumes different forms in this season. Dark clouds cover the sky. In this season, we can see a rainbow sometimes, too. The scenery in this season is really beautiful. In the rain, all the trees and plants are full of greenery. Many different flowers also bloom. The Chataka bird also chirps in the trees. Peacocks dance with happiness in the forests. Frogs jump here and there.

Both children and adults enjoy getting wet in the rain. Children make paper boats and set them to float in the water. They become happy by seeing them.

The farmers experience great joy with the arrival of the rainy season. The fields become filled with crops because of the rainy season. The water obtained from the rain is useful in all activities. That is why the rainy season is important for humans.

I like the rainy season very much.

वर्षा ऋतु पर निबंध

वर्षा यह ऋतु ऋतुओं में तृतीय है। श्रावण और भाद्रपद इन महीनों में यह ऋतु होता है। वर्षा ऋतु गरमी के मौसम के बाद आता है।

इस ऋतु में सर्वत्र बारिश होती है। इस ऋतु में प्रकृति विविध रूप धारण करती है। आकाश में काले बादल छा जाते हैं। इस ऋतु में कभी-कभी इन्द्रधनुष भी दिखता है। इस ऋतु में दृश्य अतीव रमणीय होता है। वर्षा में सर्वत्र पेड़-पौधे हरे-भरे हो जाते हैं। विविध फूल खिलते हैं। पेड़ों में चातक पक्षी कूजन करते हैं। वनों में मोर आनन्द से नाचते हैं। मेंढ़क इधर-उधर कूदते हैं।

बालकों को और बड़े लोगों को वर्षा में भीगना पसंद है। बालक जल में कागज़ की नौकाएँ रखते हैं। उन्हें देखकर वे खुश हो जाते हैं।

वर्षा के आगमन से किसान बहुत आनंदी होते हैं। वर्षा ऋतु के कारण क्षेत्र फसलों से भरपूर हो जाते हैं। वर्षा के जल का सारे कार्यों में उपयोग होता है। इसलिए यह ऋतु मनुषयों के लिए बहुत महत्त्वपूर्ण है।

वर्षा ऋतु मुझे बहुत पसंद है।

Sanskrit Essays | संस्कृत निबंध संग्रह


Other Interesting Sections

Axioms

Learn about Sanskrit Axioms which is a statement or proposition which is regarded as being established, accepted, or self-evidently true.

Sanskrit Proverbs

Proverbs

Learn about Sanskrit Proverbs which are a short, well-known saying, stating a general truth or piece of advice.

Shlokas

Learn about Shloka or shlokas in Sanskrit which consists of four padas of 8 syllables each, or of two half-verses of 16 syllables each.

guest

0 Comments
Inline Feedbacks
View all comments