Essay on Snake in Sanskrit

This post is an essay on the Himalayas in Sanskrit. हिमालय पर संस्कृत निबंध

Transliteration, meaning in English and Hindi translation is also given for better understanding.

This essay can be referenced by school students and Sanskrit learners.

Sanskrit essay on the Himalayas

हिमालयः

हिमालयः भारतस्य उत्तरदिशि वर्तते। सम्पूर्णे वर्षे तेषां पर्वतानां शिखराणि हिमेन आच्छादितानि। हिमालयस्य कानिचन अन्यानि अपि नामानि सन्ति। यथा – हिमाचलः, हिमवान्, हिमगिरिः च​।

हिमालयः सम्पूर्णे जगति प्रसिद्धः। हिमालये उत्तुङ्गानि शिखराणि सन्ति। ‘माउण्ट् एवरेस्ट्’ इति शिखरं जगतः उत्तुङ्गतमं शिखरं वर्तते।

परं हिमालयः अन्येभ्यः कारणेभ्यः अपि प्रसिद्धः। तत्र नैकानि तीर्थस्थलानि। यथा – हृषीकेशः, बद्रीनाथः, केदारनाथः आदीनि च​। अतः हिमालयः पवित्रः इति मन्यते।

हिमालयः बहूनां नदीनाम् उद्गमस्थानम् अपि अस्ति। गङ्गा, यमुना, अन्याः नद्यः च ततः प्रवहन्ति। ताः नद्यः भारताय अतीव महत्त्वपूर्णाः।

हिमालयस्य तटेषु वनानि अपि सन्ति। तत्र औषधयः वनस्पतयः च प्राप्यन्ते। हिमालये प्रकृतेः सौन्दर्यम् अपि द्रष्टुं शक्यते।

हिमालयः भारतरक्षकः। सः पुरातनकालात् भारतस्य शत्रुभ्यः रक्षणं करोति। हिमालयपर्वतानां कारणात् जलपूर्णाः मेघाः भारतवर्षस्य उपरि स्थित्वा वर्षन्ति।

हिमालये पर्यटनस्थानानि अपि सन्ति। तत्र नैकानि सुन्दरनगराणि वर्तन्ते। यथा – मसुरी-श्रीनगर​-शिमला-नगराणि।

हिमालयेन भारतस्य शोभा वर्धते।

himālayaḥ

himālayaḥ bhāratasya uttaradiśi vartate। sampūrṇe varṣe teṣāṃ parvatānāṃ śikharāṇi himena ācchāditāni। himālayasya kānicana anyāni api nāmāni santi। yathā – himācalaḥ, himavān, himagiriḥ ca​।

himālayaḥ sampūrṇe jagati prasiddhaḥ। himālaye uttuṅgāni śikharāṇi santi। ‘māuṇṭ evaresṭ’ iti śikharaṃ jagataḥ uttuṅgatamaṃ śikharaṃ vartate।

paraṃ himālayaḥ anyebhyaḥ kāraṇebhyaḥ api prasiddhaḥ। tatra naikāni tīrthasthalāni। yathā – hṛṣīkeśaḥ, badrīnāthaḥ, kedāranāthaḥ ādīni ca​। ataḥ himālayaḥ pavitraḥ iti manyate।

himālayaḥ bahūnāṃ nadīnām udgamasthānam api asti। gaṅgā, yamunā, anyāḥ nadyaḥ ca tataḥ pravahanti। tāḥ nadyaḥ bhāratāya atīva mahattvapūrṇāḥ।

himālayasya taṭeṣu vanāni api santi। tatra auṣadhayaḥ vanaspatayaḥ ca prāpyante। himālaye prakṛteḥ saundaryam api draṣṭuṃ śakyate।

himālayaḥ bhāratarakṣakaḥ। saḥ purātanakālāt bhāratasya śatrubhyaḥ rakṣaṇaṃ karoti। himālayaparvatānāṃ kāraṇāt jalapūrṇāḥ meghāḥ bhāratavarṣasya upari sthitvā varṣanti।

himālaye paryaṭanasthānāni api santi। tatra naikāni sundaranagarāṇi vartante। yathā – masurī-śrīnagara​-śimalā-nagarāṇi।

himālayena bhāratasya śobhā vardhate।

The Himalayas

The Himalayas are there to the north of the Indian subcontinent. All year round, its peaks are covered by ice caps. The Himalayas also have other names like Himachala, Himavan and Himagiri.

The Himalayas are famous in the entire world. There are a lot of high peaks in the Himalayan ranges. Mount Everest is the world’s highest peak.

The Himalayas are famous for other reasons too. Many pilgrimage sites are situated here e.g. – Hrishikesh, Badrinath, Kedarnath, etc. That is why the Himalayas are considered to be holy.

The Himalayas are also the source of many rivers. The Ganga, Yamuna and many other rivers flow from here. These rivers are very important to India.

There are many forests at the foothills of the Himalayas. Many herbs and medicinal plants can be found here. The beauty of nature can also be seen in the Himalayas.

The Himalayas protect India. From ancient times, they have prevented enemies from coming to India. Rain-carrying clouds stop over India and bring rain because of the Himalayas.

The Himalayas are popular tourist destinations too. Many beautiful cities exist here e.g. Mussoorie, Srinagar and Shimla among others.

The Himalayas increase the beauty of India.

हिमालय पर निबंध

हिमालय भारतीय उपमहाद्वीप के उत्तर में है। पूरे वर्ष हिमालय की चोटियाँ बर्फ से ढकी रहती हैं। हिमालय के कुछ और नाम हैं। उदा. – हिमाचल, हिमावन और हिमागिरी।

हिमालय पूरे विश्व में प्रसिद्ध है। हिमालय पर्वतमाला में बहुत ऊँची चोटियाँ हैं। माउंट एवरेस्ट दुनिया की सबसे ऊँची चोटी है।

हिमालय अन्य कारणों से भी प्रसिद्ध है। वहाँ कई तीर्थस्थल हैं। उदा. – हृषिकेश, बद्रीनाथ, केदारनाथ आदि। इसीलिए हिमालय को पवित्र माना जाता है।

हिमालय कई नदियों का उगम स्थल भी है। गंगा, यमुना और कई अन्य नदियाँ वहाँ से बहती हैं। वे नदियाँ भारत के लिए बहुत महत्वपूर्ण हैं।

हिमालय की तलहटी में कई जंगल हैं। वहां कई जड़ी-बूटियां और औषधीय पौधें पाए जाते हैं। हिमालय में प्रकृति की सुंदरता देखी जा सकती है।

हिमालय भारत की रक्षा करता है। प्राचीन काल से ही वह शत्रुओं को भारत आने से रोकता है। हिमालय के कारण वर्षा करने वाले बादल भारत पर रुक जाते हैं और वर्षा लाते हैं।

हिमालय प्रसिद्ध पर्यटन स्थल भी हैं। वहांँ कई खूबसूरत शहर हैं। उदा. – मसूरी, श्रीनगर और शिमला।

हिमालय भारत की सुंदरता को बढ़ाता है।

Sanskrit Essays | संस्कृत निबंध संग्रह


Other Interesting Sections

Axioms

Learn about Sanskrit Axioms which is a statement or proposition which is regarded as being established, accepted, or self-evidently true.

Sanskrit Proverbs

Proverbs

Learn about Sanskrit Proverbs which are a short, well-known saying, stating a general truth or piece of advice.

Shlokas

Learn about Shloka or shlokas in Sanskrit which consists of four padas of 8 syllables each, or of two half-verses of 16 syllables each.

guest

0 Comments
Inline Feedbacks
View all comments