Short Essay On Aryabhata in Sanskrit

This post is a short Essay on Aryabhata in Sanskrit with translation in Hindi and English.

आर्यभट पर संस्कृत में लघुनिबंध।

आर्यभटः इति विषये संस्कृतभाषायां लघुनिबन्धः।

This short essay can be referenced by school students and interested Sanskrit learners.

Short Sanskrit Essay on Aryabhata

आर्यभटः।

आर्यभटः प्राचीनभारतस्य महान् ज्योतिश्शास्त्रपण्डितः आसीत्।
सः गणितविषये अपि प्रवीणः आसीत्।
आधुनिकविज्ञाने आधुनिकगणिते अपि आर्यभटस्य योगदानम् अस्ति।
आर्यभटेन ‘शून्य’ इति सङ्ख्यायाः विचारः कृतः।
तेन ग्रहणानाम् अपि कारणं दत्तम्, यत् तत्र राहुः केतुः च इति दानवौ कारणं न स्तः।
सः अकथयत् यत् धरादिग्रहाः सूर्यं परितः भ्रमन्ति।
यदा च चन्द्रः धरायाः सूर्यस्य च मध्ये आगच्छति, तदा सूर्यग्रहणं भवति।
तथैव यदा धरा सूर्यस्य चन्द्रस्य च मध्ये आगच्छति, तदा चन्द्रग्रहणं भवति।
आर्यभटः तस्य सर्वविचारन् तस्य ग्रन्थे अलिखत्, यस्य नाम ‘आर्यभटीयम्’ इति अस्ति।
आर्यभटस्य विज्ञाने महत् योगदानम् अस्ति, अतः एव भारतस्य प्रथमोपग्रहस्य नाम ‘आर्यभट’ इति अस्ति।
आर्यभटः सत्यमेव भारतस्य वैज्ञानिकेषु गणितज्ञेषु अग्रगण्यः अस्ति।

āryabhaṭaḥ।

āryabhaṭaḥ prācīnabhāratasya mahān jyotiśśāstrapaṇḍitaḥ āsīt।
saḥ gaṇitaviṣaye api pravīṇaḥ āsīt।
ādhunikavijñāne ādhunikagaṇite api āryabhaṭasya yogadānam asti।
āryabhaṭena ‘śūnya’ iti saṅkhyāyāḥ vicāraḥ kṛtaḥ।
tena grahaṇānām api kāraṇaṃ dattam, yat tatra rāhuḥ ketuḥ ca iti dānavau kāraṇaṃ na staḥ।
saḥ akathayat yat dharādigrahāḥ sūryaṃ paritaḥ bhramanti।
yadā ca candraḥ dharāyāḥ sūryasya ca madhye āgacchati, tadā sūryagrahaṇaṃ bhavati।
tathaiva yadā dharā sūryasya candrasya ca madhye āgacchati, tadā candragrahaṇaṃ bhavati।
āryabhaṭaḥ tasya sarvavicāran tasya granthe alikhat, yasya nāma ‘āryabhaṭīyam’ iti asti।
āryabhaṭasya vijñāne mahat yogadānam asti, ataḥ eva bhāratasya prathamopagrahasya nāma ‘āryabhaṭa’ iti asti।
āryabhaṭaḥ satyameva bhāratasya vaijñānikeṣu gaṇitajñeṣu agragaṇyaḥ asti।

Short Essay On Aryabhata

Aryabhata was a great scholar of astrology and astronomy in ancient India.
He was also very learned in mathematics.
Aryabhata has also greatly contributed to the fields of modern science and mathematics.
He also wrote about the concept of the number zero.
He also gave the reasons for the eclipses, that the demons, Rahu and Ketu do not actually cause them.
He said that the Earth and the other planets revolve around the Sun.
When the Moon comes between the Earth and the Sun, a solar eclipse occurs.
Similarly, when the Earth comes between the Sun and the Moon, a lunar eclipse occurs.
Aryabhata wrote a scripture called the ‘Aryabhatiya’ in which he recorded all of his ideas and notions.
Aryabhata has contributed greatly to science, so the first Indian satellite was named ‘Aryabhata’.
Aryabhata is truly one of the pioneers of the Indian scientific and mathematical fields.
The peacock is Goddess Saraswati’s vehicle.

आर्यभट पर लघुनिबंध

आर्यभट प्राचीन भारत में ज्योतिषशास्त्र के एक महान विद्वान थे।
वे गणित में भी बहुत विद्वान थे।
आर्यभट का आधुनिक विज्ञान और गणित के क्षेत्र में भी बहुत योगदान है।
उन्होंने ‘शून्य’ यह संख्या के बारे में भी विचार किया।
उन्होंने ग्रहणों के कारण भी बताए, कि वास्तव में राहु और केतु इन दो राक्षसों के कारण ग्रहण नहीं होते।
उन्होंने कहा कि पृथ्वी तथा अन्य ग्रह सूर्य के चारों ओर चक्कर लगाते हैं।
जब पृथ्वी और सूर्य के बीच चंद्रमा आता है तब सूर्य ग्रहण होता है।
इसी तरह, जब सूर्य और चंद्रमा के बीच पृथ्वी आती है, तब चंद्र ग्रहण होता है।
आर्यभट ने ‘आर्यभटीय’ नामक एक ग्रंथ लिखा है।
आर्यभट ने विज्ञान में बहुत योगदान दिया है, इसलिए पहले भारतीय उपग्रह का नाम ‘आर्यभट’ रखा गया।
आर्यभट सत्य में ही भारतीय वैज्ञानिक और गणितीय क्षेत्रों में अग्रगण्य हैं।

Sanskrit Essays | संस्कृत निबंध संग्रह


Other Interesting Sections

Axioms

Learn about Sanskrit Axioms which is a statement or proposition which is regarded as being established, accepted, or self-evidently true.

Sanskrit Proverbs

Proverbs

Learn about Sanskrit Proverbs which are a short, well-known saying, stating a general truth or piece of advice.

Shlokas

Learn about Shloka or shlokas in Sanskrit which consists of four padas of 8 syllables each, or of two half-verses of 16 syllables each.

guest

0 Comments
Inline Feedbacks
View all comments